________________
२८०
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३] ग्रीष्मेऽपि वारि यच्छन्तो महिषैः स्थानपूरुषैः । यस्मिन्नदुर्न दुर्भिक्षमम्भसां जातुचिद् घनाः ॥४॥ काष्ठासु दशसु ग्रामः सुग्राम इति विश्रुतः । तदन्तर्विद्यते हृद्यविद्युत्तेजस्विपूरुषः ॥५॥ यल्लक्ष्मीलेखया शेषलेखपुयॊ विनिजिते । स्थानं निम्नं च शून्यं च जग्मतुलज्जिते ध्रुवम् ॥६॥ राष्ट्रकूटान्वयः श्रीमानार्यवानार्यवागभूत् । तत्राद्रिकूटतुल्यान्नकूट: कौटुम्बिकाग्रणीः ॥७॥ तस्याजनि गुणैर्वर्या मर्यादा जलधेर्वधूः । जाह्नवीशुभ्रनीरेव रेवती शीलशालिनी ॥८॥ एतयोर्भवदत्तश्च भवदेवश्च विश्रुतौ । अभूतां निहताशर्मधर्मकर्मयुतौ सुतौ ॥९॥ इभ्य: सुस्थितसूरिभ्यः स्वैरं वैराग्यतोऽन्यदा । भवदत्तो निजगृहे नि:स्पृहो जगृहे व्रतम् ॥१०॥ अनुसूरिपदद्वन्द्वमथासौ पृथिवीतले । बभ्राम भ्रामकाश्मानमश्मसार इवान्वहम् ॥११॥
एकदात्मद्वितीयः सन् सूरीनापृच्छ्य कश्चन । निजग्रामे जगामेच्छन् बन्धुं व्रतयितुं व्रती ॥१२॥ 10 साधुः पाणिग्रहारम्भग्रहिलेन कनीयसा । न वीक्षितोऽप्यसौ हर्षप्रकर्षान्धेन बन्धुना ॥१३॥
कनिष्ठमथ धिक् कुर्वन् गुर्वन्तिकमगान्मुनिः । विलक्षो रविलक्षोरुतपस्तेजास्ततो नु किम् ॥१४॥ गुरोः पुरो मुनौ तस्मिंस्तत्तथ्यं कथयत्यथ । भवदत्तोऽवदत्तोषाद् धिक् तत्कठिनतामिति ॥१५॥ तदोचे मुनिनाऽन्येन भवदत्तो वदन्नदः । भ्राताऽस्य कठिनस्त्वं तन्मृदुं दीक्षय सोदरम् ॥१६॥
सन्धासन्धानतोऽभाषि भवदत्तेन तन्मुदा । इदं बुध ! विधातव्यं गुरौ मगधगामिनि ॥१७॥ 15 विहरन् मिहिरश्रीको देशाद्देशान्तरं क्रमात् । अगमन्मगधान्सूरिनभोभागानिवामलान् ॥१८॥
स्वग्रामं भवदत्तोऽथ ययावेको गुरोगिरा । भयाय नासहायत्वं सिंहस्येव महामुनेः ॥१९॥ नागिलां वासुकीजाने गदत्तस्य नन्दिनीम् । कनीयान् भवदेवोऽग्रेपाणौ जग्राह साग्रहः ॥२०॥ जनान्मत्वेति तत्त्वज्ञः किंकर्त्तव्यतया जङः । मन्दं मन्दममन्दश्रीनिजं धाम जगाम सः ॥२१॥
अब्जखण्डं त्रियामार्तं मार्तण्ड इव दूरतः । स्वजनं स्मेरयन्नग्रे शमभूः समभूत्ततः ॥२२॥ 20 ते तु हेतुममुं पुण्यनैपुण्यस्य मुनि जनाः । नमश्चकुर्निचक्रुश्च दुरितं स्फुरितोद्यमाः ॥२३॥
मुनिना धर्मलाभोऽथ निर्मलाभो विनिर्ममे । तेषां तमस्ततिच्छेदी दिशामिव निशाधवः ॥२४॥ अस्ति मे गुरुरासन्नग्रामे सन्नतमाः शमी । भोक्तव्यं तत्र गत्वेति जगाद स्वजनान्मुनिः ॥२५॥ तदाशु प्रासुकाऽन्नेन स यतिः प्रतिलाभितः । उत्सुकस्तैः सदाचारसहकारशुकैः स्वकैः ॥२६॥
नागिलायाः किलाऽऽयामरम्याक्ष्या वक्षसि स्वयम् । तन्वानो मण्डनं तस्याः कृतकल्याऽन्यमण्डनः ॥२७॥ 25 मुनिमागतमाकर्ण्य वधू मुक्त्वार्द्धमण्डिताम् । द्विपो वल्लीरिव सखीरवधूयाग्रतो गताः ॥२८॥
१. कृतकन्यान्य.... K, D| २. दंतै - C।
टि. 1. घनैः प्रतिनिधितया नियोजितैः स्थानपूरुषैर्महिषैः । 2. काष्ठा दिशा। 3. शेषपुरी च लेखपुरी च इति शेषलेखपुौँ – पातालपुरी, स्वर्गपुरी च पातालपुरी निम्नं, स्वर्गपुरी च शून्यं जग्मतुः इत्यर्थः । 4. भ्रामकाश्म - लोहचुम्बकः । 5. अश्मसार: - लोहः । 6. मिहिर:सूर्यः । 7. सन्नं नष्टं तमः अज्ञानं येन स सन्नतमाः ।