SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २६६ [कर्णिकासमन्विता उपदेशमाला । गाथा-१४९-१५०] गतोऽथ कूणिकः कारां विलोक्य जनकं व्यसुम् । ओष्ठकण्ठकपालानुमानपूत्कारमारटत् ॥११॥ हा तातपादा ! यूयं क्व मां विमुच्यैककं गताः । दीनो जनजनाधीनो भविष्याम्यधुना कथम् ॥१२॥ न्यस्तं जीवन्तमत्र त्वां शबशेषं विलोकये । भाण्डशेषं निधिमिव स्वयं मुक्तमभाग्यकः ॥९३॥ चण्डालो दूर एवास्तु सेवमानोऽपि पाप्मने । इति मां सेवकं ज्ञात्वा तात ! यातोऽसि कुत्रचित् ॥९४॥ अहं तवाप्रियगिरां त्वं च प्रियगिरां मम । स्थितावुत्कण्ठितावेव कोप्यगान्नावकीर्णिणताम् ॥१५॥ क्षमयाम्यनुगत्यापि तात ! त्वामधुनाऽप्यहम् । इत्यालपन्नृपः सोऽभूत्तदैव मरणोत्सुकः ॥१६॥ क ऊर्ध्वदेहिकं कर्म भर्तुः कर्ता मृते त्वयि । तत्समाप्य क्रमादेव देव ! रच्यं यथोचितम् ॥९७।। इति प्रबोधितोऽमात्यैः कृतिभिः कृतवानयम् । कुर्वस्तिरस्क्रियां स्वस्यां श्रेणिकस्याङ्गसंस्क्रियाम् ॥९८॥ मृतेऽस्मिन्पितृशोकेन द्विट्लोके यान्तु मा श्रियः । इत्यमात्या जरत्पत्रमेकं राज्ञः पुरोऽनयत् ॥९९॥ तत्र क्लृप्तां लिपि ते चाऽवाचयत् यत्कुहूदिने । पिण्डं दत्तं सुतैः प्रीत्या भुञ्जन्ते पितरो मृताः ॥१००॥ मृते त्वयि पितुः पिण्डं को दाता तैरितीरितः । कुहूषु कल्पयन् पिण्डान् सोऽस्थान्मृत्युपराङ्मुखः ॥१०१॥ अपारमार्थिकं पिण्डदानं लोके तदाद्यभूत् । लोकः कृतानुकारी हि परमार्थपराङ्मुखः ॥१०॥ शय्यासनान्नस्थानानि पितुः पश्यन् पदे पदे । अशोकचन्द्रः शोकेन मुहुर्मुहुरबाध्यत ॥१०३।। पुरे राजगृहे राजगृहे च स्थातुमक्षमः । अन्यामन्यायदमनः शोकात्सोऽकारयत् पुरीम् ॥१०४॥ चम्पकाद्भुतचारुत्वसूचिताभ्युदये क्वचित् । देशे निवेशिता साऽभूच्चम्पेति प्रथिता पुरी ॥१०५॥ तस्यां पुरि स्थितो राजा यशश्चन्द्रिकया जगत् । गौरयन्नपि मालिन्यं हृदयान्न मुमोच सः ॥१०६॥ इति श्रेणिककथानकम् ॥ सुहृत्प्रीतिरप्यविचारितरमणीयेत्याह लुद्धा सकज्जतुरिआ, सुहिणो वि विसंवयंति कयकज्जा । जह चंदगुत्तगुरुणा, पव्वयओ घाइओ राया ॥१५०॥ लुब्धा लोभिनः, स्वकार्यत्वरिता आत्मार्थोत्सुकाः सुहृदोऽपि विसंवदन्ति अन्यथा भवन्ति, शत्रवो भवन्ति कृतकार्या निष्पन्नस्वप्रयोजनाः, यथा चन्द्रगुप्तगुरुणा चाणक्येन पर्वतको म्लेच्छपतिर्घातितो व्यापादितो राजा, तथान्येऽपि कृतकृत्येन सुहृदा मार्यन्त इत्युपनयः । यतः- "यं मन्येत ममाभावादस्याभावो भवेदिति । तस्मिन् कुर्वीत विश्वासं यथा पितरि वै तथा ॥१॥ यं मन्येत ममाभावादमुमर्थागमः स्पृशेत् । न कार्यस्तत्र 25 विश्वासो यथा शत्रुस्तथैव सः" ॥२॥[ ] इति ॥१५०॥ चाणक्यकथा चैवम् [चाणक्य-पर्वतकथानकम् ॥] ग्रामश्चणकनामास्ति गोल्लदेशे ललामवत् । चणीति तत्र विप्रोऽभूत् भार्या चास्य चणेश्वरी ॥१॥ स च जन्मप्रभृत्येव श्रावकत्वमभावयत् । ज्ञानिनो मुनयोऽवात्सुः कदाचन तदालये ॥२॥ १. शिवशेष - A, KH | २. नृपसोत्सुक: P । ३. यथोदितं - K, DI टि. 1. ओष्ठौ कण्ठः यावत् कपालम् अनु कपालपर्यन्तं मानः प्रसारः, तादृशपूत्कारपूर्वकं आरटत् । 2. कुहू:-अमावस्या । 15 20
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy