________________
27
राणायदाननमःपरमवशरणाचिदानंदायक सास्वामिानसरतायचात्रीगोतममुधम्मोरया श्रीगीगुसाचनमस्तानातुचनातकनाशात्रयःफलंनिविडाबाधसुमपस्ताय स्पादिमामसितःायतित सूनापल्लायातत्रिजगत्तामधिराजलक्ष्मी यादवसवज्ञातमवछ खामगधनश्धाधमताछपतिः।पुनावमुक्तिक्रम रेनकिलाकवलावाला कानुनिकमोपियऽयकमामवत्ताति।२चित्तात्तीत
फलश्दासदिशानियो सुगादिता जुर्जन्मनियस्थकल्पतरवःसर्चकपा। दानतीनछावनाकाम न्यधाविसमतीनरिमन्तलंक तिवालाकाकगारोनागाचरनमाजमुगबुशोखे गसतीमममितावतारणकर्मशतवतेनविनिपाछतवाटवालामुक्काचतिनियमप्रियदात्माना यानयानयामतनुतांतनुत्तांसदाराधलालासंवरणीधररएकारप्रियंववाददेताकारों बबोमानियव्यानरवगकलोशमनयाकिंजल्कासनयमनमनमाउली२॥
प्रचार
व्यावशेषहनिरिनिv४ भिवमहापासादराजीगणयावजातिजगद्धारार्तगवतासाशिवशासनातावावकसासुधर्मविजयसंसहयालचिनीलिवंदनी मालिकाविजयतोतापायादशमनवारणासयपारधवलाकटयवीरवारमेवीदाधरणवसातोवसातासासावाध्यायहरवासाकसी शिलादितिवापविशतिलिहितातीमाश इत्याचार्यपादयपत्तादवसंघरितायोजयादवामालायाकामिकाया विवाहासातीययतिव वाससलालायिसयतायतावसेझमाउपादचामालायाकालकायाााषामाहताबहतारमालामालालाला बादिक्षतायेय सर्वसंरद्यापयाराज्येषयमंचकारजलविसवावलिलीलयाशासावारगए निहत्यसकालेबाोतातायतरामनामा क्याननमधिकिसिमचियासाहसीयश्वाकवशिनामदिह राथाननमुसिनुरजेवालयकपाकायारसुदिनंजयाanal वाहनोडलकहताहशेलिविर्तमयायविहमहेवा। ममादााधानदीयानातिमधिकदियावानामथिलाक्षरखाको नलिविशाखेयाननयरिपालायत॥श्कल्याणमसाथी संदतावाधीश्वदिपावाद्यवाजतीर्थमहाराजाधिराज मुलतानश्रीअहिम्मदस्यामविजयराज्याश्रीहतियार दिमीजयहोरखरमूरिशियश्रीमनरन्नमारीणायनाय॥श्रीर॥॥
6पडेशमा आवृत्ति सडित B. पत्र-२४८ - २५0A, से..सं. १४७० साहि: ।। ।। अहँ । ॐ नमः परमब्रह्मणे ।। चिदानंदाय ऋषभस्वामिने भरताय च । श्रीगौतमसुधर्माभ्यां श्रीगीर्थ्यां गुरवे नमः ।।१।। अंत : इत्याचार्य श्रीउदयप्रभदेवसंघटितायां उपदेशमालायाः कर्णिकायां विशेषवृत्तौ तृतीयः परिवेषः सम्पूर्णः ।। ग्रन्थाग्रं ३७१४ एतावता च सम्पूर्णा उपदेशमालायाः कर्णिकाख्याविशेषवृत्तिरिति ।।श्रीः ।। शुभं भवतु ।।
आदितो ग्रंथ १२२७४ सर्वसंख्या ।। पुष्पिका - यो राज्यं प्रथम चकार जलधिं कृत्वाऽवधिं लीलया,
शस्वैरिगणं निहत्य सकलं बाह्यं ततोऽभ्यन्तरम् ।। मत्वा जेतुमशक्यमेनमधिकैस्तैर्मात्रया साहसी;
यश्चक्रे वशिनामभूदिह पुरा श्रीनन्नसूरिप्रभुः ।।१।। संवत् १४७० वर्षे ज्येष्ठ वदि १० बुधेऽद्येह श्रीस्तम्भतीर्थे महाराजादिराजमुलतानश्रीअहिम्मदस्येह विजयराज्ये श्रीवृद्धतपापक्षे श्री जयशेखरसूरिशिष्य श्रीजिनरत्नसूरीणां पठनाय।।
श्रीरस्तु।।