________________
२५६
[कर्णिकासमन्विता उपदेशमाला । गाथा-१४७] स्थूला स्थूलततिस्तेने तदा गुरुगिरिश्रियम् । तटाऽर्गलितमातङ्गगण्डशैलाऽतिदुर्गमा ॥२८२।। गुरुडम्बरमौलिस्थरत्नकुम्भसमानताम् । रविलिप्सुरिव प्राप तदास्तगिरिमस्तकम् ॥२८३॥ अस्ताऽचलपतद्भानुगोलकोच्छलितैरथ । पाथोभिरिव पाथोधेस्तमोभिर्व्यानशे नभः ॥२८४॥ तदाऽर्कमन्दरक्षोभान्नि:सरन्त्या इव श्रियः । उन्ममज्ज मुखाम्भोजमम्भोधेरिन्दुकैतवात् ॥२८५॥ सेनाभटेषु कुर्वत्सु शस्त्रजागरणोत्सवम् । खड्गं जागरयामास शशाङ्कोप्यङ्ककैतवात् ॥२८६॥ स्तुतिव्रतानामन्योऽन्यं वचनाहुतिभिर्भृशम् । दिदीपे नृपयोर्बद्धबोधः क्रोधधनञ्जयः ॥२८७॥ ततस्ततरणोत्साहै: सैन्ययोरुभयोर्भटैः । रणदेव्याः पुरस्तेने निद्रव प्रथमं बलिः ॥२८८॥ बलयोस्तूर्यनिर्घोषैर्मृगं त्रस्तमिवाङ्कतः । दिदृक्षुरथ शीतांशुरगादस्ताऽद्रिकाननम् ॥२८९॥
ततः पूर्वाद्रिमारूढे देवे दिवसभर्तरि । रागेणाभ्यागमस्ताभ्यां चक्राभ्यामुपचक्रमे ॥२९०॥ 10 सुभट: सुभटं यन्ता यन्तारं रथिनं रथी । आसदत् सादिनं सादी बलयोरुभयोरपि ॥२९॥
छिन्नाः प्रोड्डीनकाण्डालीमण्डपेन रवेः करा: । पतिता इव भान्ति स्म क्षितौ क्षतजकैतवात् ॥२९२।। उद्धृतधूलिजे ध्वान्ते द्रष्टुं द्विष्टानिव क्रुधा । धावन्ति स्म भटाः प्रेत्कुन्तदीपकपाणयः ॥२९३॥ भुजाभृतां भुजादण्डैः शिरोभिश्च क्षितिच्युतैः । कृतान्तकिङ्कराश्चक्रुर्दण्डकन्दुककौतुकम् ॥२९४॥
ये तरस्वितया तेरुर्भटाः सङ्गरसागरम् । आसन् रुधिरवाहिन्यस्तेषामप्यतिदुस्तराः ॥२९५।। 15 अश्वानामश्ववाराणामप्यङ्गैर्मिलितैर्मिथः । शिरोभिः पतितैयुद्धं किन्नराणामिवैश्यत ।।२९६॥
दन्तिदन्ताग्रसङ्घट्टजन्मा वह्निकणोत्करः । रजोघनतमिस्रान्तर्भेजे खद्योतपोतताम् ॥२९७॥ प्रस्थानानि स्वबाहूनामिव प्रीताः सुरस्त्रियः । भटानां भाविभर्तृणां स्रजं कण्ठेषु चिक्षिपुः ॥२९८॥ बिभ्रद्भिः शुशुभे खड्गलेखां धूमशिखासखीम् । रुषारुणैर्भटैर्भर्तुर्मूर्तेस्तेजोऽनलैरिव ॥२९९॥
अथ बाहुबलेः सैन्यभरतेशस्य वाहिनी । कल्लोलिनीशकल्लोलैरिव पश्चाव्यधीयत ॥३००॥ 20 पुरस्कृतसुषेणोऽथ रणाय भरतेश्वरः । स्वयं रविरिवोत्तस्थेऽग्रेसरारुणसारथिः ॥३०१॥
युद्धे श्रद्धालुमालोक्य ज्यायांसं भ्रातरं पुरः । तुल्यं बाहुबलिभूपोऽभूदोकः शोकहर्षयोः ॥३०२॥ गृहीतरणदीक्षोऽथ प्रज्वलन्निव तेजसा । हरेः समः समारोहत् कुञ्जरं राजकुञ्जरः ॥३०३॥ तौ स्वयं जगतीमल्लौ वीक्ष्य युद्धोद्यतौ तदा । हन्त चेतांस्यकम्पन्त त्रिविष्टपसदामपि ॥३०४॥
१. स्थलतति... स्थूलतनि - C। २. दुर्गमा:- A, K, KH | ३. वान्तक: P, वार्कत: A| ४. प्रोद्दण्ड - P, KH | ५. मवैक्षत - P, KHI
टि. 1. बद्धबोध:-अवरुद्धः बोध:विवेकः येन स क्रोधधनञ्जयः । 2. ततः विस्तुतः रणे युद्धे उत्साहः येषां ते, तैः । 3. चक्रंसैन्यं पक्षे चक्रवाकपक्षी । 4. यन्ता - हस्तिपकः। 5. क्षतजम् - रुधिरः। 6. दण्डकन्दुककौतुकम् – 'होकी' इति भाषायाम्। 7. प्रस्थानानि - गमनायाभिमते स्थानेऽल्पोपध्यादेः प्रेषणम् । 'प्रस्थाणु' इति भाषायाम् ।