SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २४३ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-१४६ ] मन्त्रमूलबलात् प्रीतिः पतिद्रोहोऽभिधीयते । विषदानप्रकारो हि वशीकरणसंविधिः ॥२४॥ असत्कर्मापि सत्कर्म मन्येऽहं येन साम्प्रतम् । विच्छिन्नः प्रीतिपाशस्ते स हि संसारबन्धनम् ॥२५॥ कामो हि विपदां मूलं कामत्यागस्तु सम्पदाम् । विकामश्च सकामश्च मतौ मे स्वस्थ-रोगिणौ ॥२६॥ सुखादापृच्छय भर्तारं विगतस्नेहबन्धनम् । गृहाण व्रतमानन्दवशीकरणकारणम् ॥२७॥ तस्या वचनमापीय कर्णाभ्याममृतोपमम् । विषयानलजं तापं सा मुमोच मनस्विनी ॥२८॥ आपृच्छताग्रहेणाऽथ प्रियं तेतलिनन्दनम् । सोऽनुमेने प्रतिश्राव्य प्रतिबोधं किलात्मनः ॥२९॥ अथ श्रामण्यमादाय तपस्तप्त्वाऽतिदुस्तपम् । स्वल्पैरेव दिनैराप सा पदं स्वर्निवासिनाम् ॥३०॥ कालेन पृथिवीपाले कालस्यालयमीयुषि । तस्मिन् कनककेत्वाख्ये राज्याऽनहींकृतात्मजे ॥३१॥ सामन्तमन्त्रिवर्गे च किं कृत्यमिति मुह्यति । राज्ञी प्रोवाच मा कार्युश्चिन्तां मन्त्रिमहत्तमाः ! ॥३२॥ गर्भाद् गर्भान्तरं नीतो मया गुप्तोऽस्ति रक्षितः । गृहे तेतलिपुत्रस्य पुत्रो मे कनकध्वजः ॥३३॥ कृताभिषेकस्तैः सर्वैः स बभूवाऽवनीधवः । तस्य तेतलिपुत्रोऽयं राज्ये सर्वेश्वरोऽजनि ॥३४॥ नृपादप्यधिकस्याऽस्य सुखिनस्त्रिदशादपि । बोधाय पोट्टिलादेवो नाऽवकाशमलब्ध सः ॥३५॥ उत्तमाः सुखिनो बोध्या दुःखिनो मध्यमाः पुनः । सुखिनो दुःखिनो वाऽपि बोधमर्हन्ति नाऽधमाः ॥३६॥ सुखमत्तस्य तत्तस्य न विना दुःखदर्शनम् । भवेद् बोध इति ध्यायन्निश्चिकाय सुधाशनः ॥३७॥ निष्कारणमथाकस्मादस्मै देवानुभावतः । चुकोप मन्त्रिणे धात्रीगोपस्तेतलिसूनवे ॥३८॥ मन्त्रिणा मौलिना लीढचरणेनाऽथ पार्थिवः । यावद्विज्ञप्यते तावन्निर्दाक्षिण्योऽन्यतो गतः ॥३९॥ निविद्याथ गतः सद्म मन्त्री परिजनैरपि । परिभूतो विषेणाऽपि न ममारामरेच्छया ॥४०॥ शस्त्राणि कुण्ठतां भेजुः पाशरज्जुरशीर्यत । प्रविश्य कक्षं मुक्तस्तं नाऽधाक्षीदाशुशुक्षणिः ॥४१॥ अन्धावगाधेऽथाऽपप्तज्जानुदध्नत्वमाप सः । मन्त्री दिशमथाऽऽदाय नगरान्निरगादयम् ॥४२॥ पुरीपरिसरेऽप्युग्रं तत्राऽदृष्टचरं पुरा । अरण्यमग्रतो मार्गेऽगाधगर्तं च दृष्टवान् ॥४३॥ करालकरवालां च पार्श्वयोस्तस्करावलीम् । अद्राक्षीदनुधावन्तं क्रुधावन्तं च कुञ्जरम् ॥४४॥ अत्रान्तरे च भीभग्नधैर्याद्रिगरिमाद्भुतः । दध्यौ क्वाऽसि प्रिये ! वाचं देहि प्रतिविधेहि माम् ॥४५॥ क्षमस्वाऽऽगस्त्वमागत्य दर्शनं देहि मामव । तदुक्तेनेति चाऽऽकृष्टिमन्त्रेणेवैत्य पोट्टिला ॥४६॥ भीतस्य खलु भोः कामं जन्तोः प्रव्रज्यया विना । जगाद शरणं नान्यस्तेतलेः सुतमित्यसौ ॥४७॥ विशेषकम् ।। तथेति प्रतिपेदाने भावतस्तत्र मन्त्रिणि । स मायां शमयामास समग्रां पुट्टिलाऽमरः ॥४८॥ १. सन्निधिः - K, D, । २. नि:कामश्च - P। ३. माकर्ण्य - K, B, D, A, H, LI ४. महाग्रहादथापृच्छत् - K, C, D, KH | ५. पुष्टिला - B, C । ६. मित्रैः C । ७. दृष्टवरं - C। ८. गिरिगा - P गिरिमा - A, L, H । ९. णेवेत्य - P, B, D, A, KH, HI टि. 1. संविधिः उपायः । 2. धात्रीगोपः राजा । 3. आशुशुक्षणि:-अग्निः । 4. अदृष्टपूर्वम् इत्यर्थः । 5. माम् अव-रक्ष । 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy