SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २०५ [कर्णिकासमन्विता उपदेशमाला । गाथा-८७ ] चेत् त्यक्तुं शक्यते सर्वं तत्कि न त्यज्यते स्वयम् । इत्यन्याभिः स नर्मोक्त्या दयिताभिरभाष्यत ॥५७॥ धन्योऽथ स्माह धन्योऽहं व्रतविघ्ना अपि व्रतम् । यूयं यदनुमन्यध्वे गृह्णाम्यह्नाय तेन तत् ॥५८॥ अथ ता व्यथिताः प्रोचुर्नाथ ! नर्मोक्तियुक्तितः । कस्मादकस्मादस्मांश्च श्रियश्चोज्झसि लालिताः ॥५९॥ धनोच्चयाश्च यूयं च चञ्चला निश्चलं पदम् । व्रजितुं प्रव्रजिष्यामीत्युदित्वाऽथ स उत्थितः ॥६०॥ त्वामेवानुपतिष्यामः पतिः स्त्रीणां हि दुस्त्यजः । इति ता ब्रुवतीर्धन्यो धन्यंमन्योऽन्वमन्यत ॥६१॥ 5 व्रतमैहत धन्यश्च श्रीवीरश्च समाययौ । उद्यानभाजि वैभारगिरौ किं दुर्लभं सताम् ॥६२॥ दत्त्वा दानं सदारोऽपि सदाऽऽरोपितविस्मयः । गतः शिबिकया धन्यः श्रीवीरादादित व्रतम् ॥६३॥ श्रुत्वेदं शालिभद्रेण जितंमन्येन मानिना । द्राग्वीरपदपर्यन्ते वव्रजेऽथ प्रवव्रजे ॥६४॥ स्वामिनैव समं शश्वद् विहरन्तौ महामुनी । धन्यश्च शालिभद्रश्च तौ सञ्जातौ बहुश्रुतौ ॥६५॥ एकद्वित्रिचतुर्मासोपवासादितपारणौ । तावशोषयतां रक्तं मूर्त रागमिवात्मगम् ॥६६॥ मुनी तप:कृशावेतौ स्वजन्मभुवमन्यदा । स्वामिनैव समं राजगृहमाजग्मतुः पुरम् ॥६७॥ भवनीरनिधेस्तीरतरं वीरजिनं जनाः । एत्याऽनमन्नमन्दाय निर्मलाय फलाय ते ॥६८॥ मासान्तपारणे धन्यशालिभद्रमहामुनी । भिक्षार्थमुद्यतौ काले त्रिकालज्ञं विनेमतुः ॥६९॥ पारणं मातृहस्तेन तवेति प्रभुणोदितः । इच्छामीति वदन् धन्ययुतो भद्रासुतोऽगमत् ॥७०॥ गतौ भद्रागृहद्वारि क्षामताधारिविग्रहौ । अदृष्टपूर्वाविव तौ न केनाऽप्युपलक्षितौ ॥७१॥ श्रीवीरं शालिभद्रं च धन्यं चाऽऽनन्तुमुत्सुका । वैयग्र्येण न भद्राऽपि साधुबुद्ध्या व्यबुद्ध तौ ॥७२॥ महायती प्रतीक्ष्याथ क्षणमात्रमपेयतुः । निरीयतुः पुरीवप्रप्रतोलीतोऽपि तौ ततः ॥७३॥ दधिविक्रयिणी काऽपि पुरः पुरमुपेयुषी । उत्प्रस्नवस्तनी जज्ञे शालिभद्रनिभालनात् ॥७४॥ आपत्य प्रणिपत्य द्राग् भक्तिभङ्गितरङ्गिता । उद्यावधि दधि प्रादादप्रमादा च सा तयोः ॥७॥ एत्यार्हच्चरणोपान्तमालोच्य रचिताञ्जलिः । भद्राभूरभ्यधाद्भर्तुः पारणं मातृतः कथम् ? ॥७६॥ 20 जगाद भगवान् शालिग्राममेतत्पुरान्तिकम् । एका धन्याऽभिधा योषाऽऽगच्छदुच्छन्नवंशिका ॥७७॥ साऽङ्गजं सङ्गमं बालमात्मना सममानयत् । ग्रामीणवत्सरूपाणां चारणाय मुमोच च ॥७८॥ कदाचिदुत्सवेऽन्यस्मिन् ग्रामे बालः स सङ्गमः । प्रत्योकः पायसं पश्यन् जननीं तदयाचत ॥७९॥ कुत्र मे पायसं पुत्र ! दुस्थाया इत्ययं तया । उक्तोऽप्ययाचतैवोच्चैर्दीस्थ्यं जानन्ति नार्भकाः ॥८०॥ स्मारं स्मारं पुरालक्ष्मी तारं तारं रुरोद सा । पृष्टाऽऽसन्नगृहस्त्रीभिर्मिलित्वा दुःखकारणम् ॥८१॥ 25 कथितेऽथ तया काऽपि पीयूषं कापि तण्डुलान् । खण्डं कापि घृतं कापि ददुः सा च पपाच तत् ॥८२॥ १. धन्यो...P । २. हारि - P। ३. मुपेयतुः....A, B । मुपेययुः D। ४. हृष्टावधि - C हृद्यावधि - K, KH, D, A, B, L, HI ५. तंदुलान्पायसं बहु - P। टि. 1. सभार्योऽपि । 2. सतां आरोपितः विस्मयो येन सः। 3. इतं प्राप्तं पारणं ययोः तौ। 4. उद्यं कथनीयं तस्यावधिः पराकाष्ठा यथास्यात् तथा प्रादात् । 5. दुग्धं । 15
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy