________________
१६८
[कर्णिकासमन्विता उपदेशमाला । गाथा-५३-५४]
अथ द्वितीयः परिवेष आरभ्यते ॥ एतेन बाह्यग्रन्थत्यागमुक्त्वा अधुना कुलाभिमानरूपाऽभ्यन्तरग्रन्थत्यागार्थमुपदिशति
किं आसि नंदिसेणस्स, कुलं ? जं हरिकुलस्स विउलस्स । आसी पियामहो सुचरिएण वसुदेवनामो त्ति ॥५३॥ विज्जाहरीहिं सहरिसं, नरिंददुहियाहि अह महंतीहि ।
जं पत्थिज्जइ तइया, वसुदेवो तं तवस्स फलं ॥५४॥ हरिकेशबलर्षिचरिते प्राक् इहलोकापेक्षया गुणानां पूज्यताद्वारेण कुलस्य अप्राधान्यमुक्तम् । इह तु परलोकमधिकृत्येति न पौनरुक्त्यदोषः । सुखावबोधार्थं च पूर्वमाख्यानकं कथ्यते । तथाहि
[नन्दिषेण-वसुदेवकथानकम् ॥] 10 आसीन्मगधदेशेषु कश्चिच्चक्रधरः पुरा । नन्दिग्रामे द्विजो दुःस्थः सोमिला नाम तत्प्रिया ॥१॥
नन्दनो नन्दिषेणोऽभूत्तयोर्यस्य शिशोरपि । अभाग्यसागरे मङ्क्त्वा दुस्तरे पितरौ मृतौ ॥२॥ आकेशनखपर्यन्तमपर्यन्तविरूपताम् । तनुं स कलयन् सर्वैः स्वजनैरपि तत्यजे ॥३॥ मातुलोऽथाऽतुलोद्वेगं जीवन्तं मूल्यकर्मणा । ऊचे कदाचिद्दुःस्थं तं सन्ति मे सप्त कन्यकाः ॥४॥
ताभ्यस्तुभ्यं ददाम्येकामहमुद्वोढुमहि माम् । स्वस्रीय ! प्रीयसे येन तत्कार्यमखिलं मया ॥५॥ 15 श्रुत्वेत्यकर्मा तद्गेहं सोऽनन्यगतिको गतः । अखर्वाणि च सर्वाणि गृहकर्माणि निर्ममे ॥६॥
मत्वा पितुरभिप्रायमथ प्रथमकन्यका । जगौ देयास्मि यद्यस्मै तन्मुष्टौ मृत्युरस्ति मे ॥७॥ नन्दिषेणमिति श्रुत्वा व्याकुलं मातुलोऽवदत् । कन्यां दास्ये द्वितीयां ते मा स्म भूस्तद्विषादभूः ॥८॥ तद्वत्कन्या द्वितीयाऽपि प्रतिज्ञामग्रहीत्ततः । अन्याभिरपि कन्याभिः प्रतिषिद्धः क्रमेण सः ॥९॥
तं विषण्णं निषण्णं च पुनराचष्ट मातुलः । कयापि कन्ययाऽन्यस्य मयोद्वाह्योऽसि मा शुचः ॥१०॥ 20 स च दध्यौ न मामैच्छन्नमूः स्वजनकन्यकाः । ईहिष्यन्ते ततः किं मामरूपमपरात्मजाः ॥११॥
इत्ययं स्वैरवैराग्यः पुरं रत्नपुरं गतः । स्वं तत्राऽनिन्ददुत्पीड: क्रीडतः प्रेक्ष्य दम्पतीन् ॥१२॥ मुमूर्षुरथ मूर्योऽयं पुरादुपवनं गतः । निरीक्ष्य सुस्थितं नाम मुनि तत्र ननाम सः ॥१३॥ ज्ञानादुद्भाव्य तद्भावमथाऽभाषत तं मुनिः । मुग्धवैरूप्यवैराग्यात् मा कार्षीर्मृत्युसाहसम् ॥१४॥
वैरूप्यादिविपज्जज्ञे येन पापेन कर्मणा । एष्यत्यकृतधर्मस्य तत्पुरस्ते भवान्तरे ॥१५॥ 25 तस्माद्धर्मेण निर्मूल्य कर्मजालमनिर्मलम् । निर्मलं रचयात्मानं मृत्युर्यावन्न धावति ॥१६॥
इत्युक्त्वा बोधयित्वा च तं धर्मं धर्मविद्वरः । मुहुरुत्साहयामास ग्राहयामास च व्रतम् ॥१७॥
१. दुःस्था: C । २. म्येषा - DI ३. मेहिकां - DI टि. 1. मम समीपं इत्यर्थः । 2. उदाराणि ।