SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १०८ [कर्णिकासमन्विता उपदेशमाला । गाथा-२८] व्यक्तरक्ताब्धिनिर्मज्जज्जिसिन्धुरभूधरे । व्यसुधीरतनूकूटकोटरालीनकातरे ॥१४८॥ क्षणेऽस्मिन् वज्रवेगारिः क्व स इत्युन्नदन् रुषा। विवेशाऽशनिवेगस्तां सव्यधन्वा भुवं रथी ॥१४९॥ युग्मम् ॥ अहं स वज्रवेगारिरयमस्मीति निन्दन् । धुन्वन्धनुः पुरस्तस्य तस्थौ कुरुकुलाङ्करः ॥१५०॥ अथ तौ विस्मयोत्कर्षविस्मृतात्मात्मसङ्गरैः । साक्षिवद्वीक्षितौ सैन्यैरयुध्येतां समुद्धतौ ॥१५१॥ अपरायुधसम्पातैरपराजितयोस्तयोः । अभूद्दिव्यास्त्रसंरम्भो जगद्भङ्गभयप्रदः ॥१५२॥ अफलाखिलदिव्यास्त्रः स निस्त्रिंशधरो रिपुः । आर्यपुत्राय हस्तात्तकृतान्त इव तत्वरे ॥१५३॥ दूरस्रस्तायुधं काममारटत् कङ्कणारवैः । मत्प्रियेणार्द्धचन्द्रेण भुजार्द्धं तस्य चिच्छिदे ॥१५४॥ क्षणं सह्योंऽह्रिभारोऽरीन् यावद् हन्मीति पातिना । सान्त्वयन्निव हस्तेन तेनोर्वी सोऽभ्यधावत ॥१५५।। उद्भालरेखमुद्भूकं दन्तदष्टौष्ठमुग्रदृक् । विद्यार्पितेन चक्रेण मत्प्रियस्तच्छिरोऽच्छिदत् ॥१५६॥ 10 व्यसोरशनिवेगस्य राज्यश्रीरश्रयत्तदा । मत्पति चण्डवेगाद्यैर्नुन्ना विद्याधराधिपैः ॥१५७॥ वैताढ्यगिरिमानीय पुरः श्रेणिद्वयाधिपैः । एष खेचरचक्रित्वेऽभिषिक्तो विक्रमाज्जितैः ॥१५८॥ आश्वसेनि: शाश्वतार्हत्प्रतिमानां कृती ततः । अष्टाहिकामष्टकर्मास्कन्दी नन्दीश्वरे व्यधात् ॥१५९॥ मत्पित्रा चण्डवेगेन प्रणम्याभ्यर्थितस्ततः । व्युवाह मन्मुखं कन्याशतं स तव बान्धवः ॥१६०॥ सुखमग्नमना गीतनृत्तनाटककौतुकैः । अभिरामनगारामसरिन्नीरादिखेलनैः ॥१६१॥ 15 विद्याधरीवधूवृन्दवृतः कालं नयन्नयम् । आनीतो भवदालोकं दैवेनैवेह सम्प्रति ॥१६२॥ युग्मम् ॥ उक्ते च कुलमत्येति महेन्द्रे विस्मयस्थिते । विद्याधरेन्द्रो विद्राणनिद्रः पर्यङ्कमत्यजत् ॥१६३॥ समं महेन्द्रसिंहेन महसेव महःपतिः । पूर्वादिमिव रौप्याद्रिमाससादाश्वसेनभूः ॥१६४॥ कृतकृत्यमिवात्मानं विदन् विद्याधराधिपः । ऋध्या परमया मित्रं रमयामास तत्र सः ॥१६५॥ अपरेधुर्महेन्द्रेण विज्ञप्तः खेचराग्रणीः । अर्काशुतापिताम्भोजमधुबन्धुरया गिरा ॥१६६॥ 20 त्वल्लक्ष्मीमीक्षमाणस्य मनो मे तुहिनायते । पितरौ त्वद्वियोगातौ स्मरतः परितप्यते ॥१६७।। अर्धोदकेऽर्कतापस्थमिव मां विद्धि बान्धव ! । तपसोऽस्य फलं यच्छ प्रभो ! पितृनिरूपणात् ॥१६८॥ इत्थमुक्तेऽचलत् सोपि सोत्कण्ठः पितृदर्शने । सकलत्रः समन्त्रीशः समित्रः खेचरैर्वृतः ॥१६९॥ विमानौधैः सहस्रांशुसहस्रमयमम्बरम् । कुर्वन् सनत्कुमारः स्राक् पुरं हस्तिपुरं ययौ ॥१७०॥ जगदुद्द्योतकं राजा नन्दनं सपरिच्छदः । योगीव परमात्मानं तं पश्यन्मुमुदेतराम् ॥१७१॥ १. राजसि० K, KH । २. सज्ज-C | ३. विक्रमाजितैः- C, B, A, K, D | ४. नृत्य L, K, दृप्त- KH | ५. स्मिते - A, B, C, K । ६. रूप्य- KH | ७. द्राक् BI टि. 1. उद्भूकं-उद्घाटितं भूकं छिद्रं यस्मिन् तद्, शिरोविशेषणम् । 2. सूर्यः । 3. साक् (अव्य०) शीघ्रम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy