SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ 111 115 विषयः विषयः पृष्ठः ॥ श्रुतज्ञानविषयवधिज्ञानविषयश्च 9 अप्कायभेदाः, अग्निकायभेदाः, 103 । मन:पर्यायविषय: केवलज्ञानविषयश्च, वायुकायभेदाः मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानविषयः - वनस्पतेर्भेदाः 103 0 प्रत्यक्ष-परोक्षज्ञानविचारणा बीजानां ध्वस्ताध्वस्तयोनिस्वरुप 105 0 पञ्चज्ञानानां सहभाव: 0 साधारणवनस्पतेर्लक्षणानि 106 0 ज्ञानानां स्थितयः 73 0 प्रत्येकवनस्पतिभेदा: 107 - ज्ञानानामन्तराणि पृथ्यपग्निकायस्थानानि - दर्शनस्वरुपं वायुकायस्थानं, वनस्पतिस्थानं 112 उपयोगा: बादराणां स्थानानि - आहारविवरणं तेषां पर्याप्तिः, योनिः 113 0 चतुर्दशगुणस्थानानि योनिसंवृतत्वादिः, भवस्थितिः 114 9 योगाः 88 0 कायस्थितिः, देहाः, संस्थानं, अङ्गमानं 9 भाषास्वरुप 910 समुद्घातः 117 0 गतिः, आगतिः, अनन्तराप्तिः, समये मुक्ति: 118 चतुर्थः सर्गः 0 लेश्या, आहारदिक्, मानं, दिगपेक्षयाल्पबहुत्वं 119 - संसारिजीवानां एकादिद्वाविंशतिविधाः प्रकारा: 930 अन्तरं 121 निगोदगोलकप्ररुपणा 95 षष्ठः सर्गः निगोदेषु व्यावहारिकाव्यावहारिकाश्च जीवाः 96 0 लोकव्यापीसूक्ष्मनिगोदः 0 विकलेन्द्रियेषु द्विन्द्रियत्रीन्द्रियभेदा: 121 0 तेषां पर्यायादिद्धारचतुष्टयं, भवस्थिति: 970 चतुरिन्द्रियभेदाः 122 0 सूक्ष्मनिगोदजीवानां त्रिधा कायस्थितिः विकलेन्द्रियाणां स्थानं, पर्याप्तयः, । तेषां देहा:, देहमानं, समुदधाताः, गतिः योनिस्वरुपं, भवस्थितिः, कायस्थितिः - आगतिः, लेश्याः, आहारदिक्, संहननानि 99 देहादारभ्य संज्ञितापर्यन्तं वर्णनं 123 0 कषायाः, संज्ञाः, इन्द्रियाणि, वेदः, वेदादारभ्याल्पबहुत्वपर्यन्तं 124 दृष्टिः , ज्ञानं दिगपेक्षयाऽल्पबहुत्वं, अन्तरं 125 0 आहारकत्वं, गुणाः, योगाः, मानं - पञ्चेन्द्रियजीवस्वरुपं, तत्र जलचराः, 125 0 लघ्यल्पबहुता, दिगपेक्षयाऽल्पबहुता, अन्तरं 101 चतुष्पदाः 126 0 उरपरिसर्पाः, भूजपरिसर्पाः पञ्चमः सर्ग: 0 तेषां स्थानादारभ्यान्तरपर्यन्तं वर्णनं बादरेकेन्द्रियजीवाः 102 D पृथ्वीकायभेदाः 102 122 100 127
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy