________________
594
इयं च चक्रवर्तिनां समृद्धिः कियती श्री जम्बूदीपप्रज्ञप्तिसूत्रानुसारेण, शेषा
चक्रिसमृद्धिगर्भितश्रीशान्तिनाथस्तोत्रानुसारेणेति ज्ञेयं, हारो मुक्तामणिमयः, स्याच्चतुःषष्टियष्टिकः । महा@ऽत्यनन्तरुचिरः, सर्वेषामपि चक्रिणाम् ॥ ४९७ ॥ यथाऽऽगममिति प्रोक्तं, स्वरूपं चक्रवर्तिनाम् । अथ तद्धासुदेवानां, प्रोच्यते सीरिणामपि ॥ ४९८ ॥ एतेऽपि प्राग्भवाचीर्णतपःसंयमसंवरैः । अर्जितोत्तमकर्माण, उत्पद्यन्ते सुधाशिषु ॥ ४९९ ॥ तेभ्यश्श्युत्वोच्चगोत्रेषु, महर्टिकमहीभृताम् । कुलेषु ते प्रजायन्ते, न तु नीचाल्पसंपदाम् ॥ ५०० ॥ वैमानिकेभ्य एवात्र, वासुदेवा भवन्ति ते । अवश्यं तत्पदप्राप्त्यै, प्राक्कल्पितनिदानका: ॥ ५०१ ॥ अत एवातिगाद्धर्येन, भुक्त्वा भोगाननुत्तरान् । प्रयान्ति नरकेष्वेव, ते व्रताऽप्रभविष्णवः ॥ ५०२ ॥ बलदेवास्तु देवेभ्यः, सर्वेभ्योऽपि भवन्ति ते । प्राग्भवे निर्निदानत्वादन्ते स्वीकृत्य संयमम् ॥ ५०३॥ स्वर्गं यान्त्यथवा मुक्तिमेषां वैराग्यवासना । खिन्नानां जायते विष्णौ, विपन्ने प्रेष्ठबान्धवे ॥ ५०४ ॥
यत्तु श्रीमहानिशीथे पञ्चमाध्ययने कुवलयाचार्यप्रबन्धे कुवलयप्रभाचार्यो मृत्वा व्यन्तरो बभूव १, तत: सूनाधिपो २, मृत्वा सप्तमपृथिव्यां ३, ततो मृगजाति: ४, ततो महिष ५, स्ततो मनुष्य
६, स्ततो वासुदेव इति मनुष्यभवादनन्तरमागतस्य वासुदेवत्वमुक्तं तन्मतान्तरमिति ज्ञेयं । एतौ च द्वौ विमात्रेयौ, भवतो भ्रातरौ मिथ: । जगत्यनुत्तरस्नेही, हली ज्येष्ठो हरिलघुः ॥ ५०५ ॥ एते जितत्रिखण्डाः स्युश्चक्रितोऽसमृद्धयः । महीभृतां सहस्रैश्च, सेव्याः षोडशभिस्सदा ॥ ५०६ ॥ त्यक्तनिष्कारणक्रोधाः, सानुक्रोशा अमत्सराः । प्रकृत्यैव परगुणग्राहिणो गतचापलाः ॥ ५०७ ॥ गम्भीरमधुरस्वल्पालापा: सदुचितस्मिताः । सत्यसंपूर्णवचनाः, शरणागतवत्सला: ॥ ५०८ ॥ लक्षणानां शतेनाष्टाधिकेनाञ्चितभूधनाः । उत्कृष्टसत्त्वाः सङ्गामशूराः प्राप्तजयाः सदा ॥ ५०९॥ प्रचण्डाज्ञा अनलसाः, प्रतिपक्षाऽसहिष्णवः । सितच्छत्रेण सततं, चामराभ्यां च शोभिताः ॥५१०॥ श्रीवत्सलाञ्छना: पद्मनयना: प्रियदर्शनाः । यश:कीर्तिसुधापूर्णत्रैलोक्या गजगामिनः ॥ ५११ ॥ श्यामलद्युतयस्तत्र, वासुदेवा महौजसः । पीतकौशेयवसना, नरसिंहाः स्फुरद्रुचः ॥ ५१२ ॥ रत्नेन कौस्तुभाख्येन, सदाऽलङ्कतवक्षसः । उदात्तसत्त्वाः संग्रामसोत्साहा गरुडध्वजाः ॥ ५१३ ॥ तथोक्तं- 'जुद्धसूरा वासुदेवा' । पाञ्चजन्याभिधः शङ्खः, स्याच्चक्रं च सुदर्शनम् । गदा कौमोदिकी चापं, शाईं खड्गस्तु नन्दकः ॥ ५१४ ॥ मणिश्च वनमाला च, सप्तरत्नी भवेदियम् । उत्कृष्टा वासुदेवानां, सदा देवैरधिष्ठिता ॥ ५१५ ॥
१. कादाचित्कं तदिति न विवक्षितं स्याद, यदा न तत्रानन्तर्यनियमः, श्रीवीरविभु भवानामिव स्थूलगणनाया अपि संभवात्, एवं च न बाधा विधिवाक्यस्य ।