SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ 588 व्ययावेनाभीष्टवेश्मनाम्नश्चाक्षरसंख्यया । युक्तक्षेत्रफले भक्ते, त्रिभिः शेषमिहांशकः ॥ ३९४ ॥ इन्द्रांश: स्यादेकशेषे, द्विशेषे च यमांशकः । शून्यशेषे च राजांशोऽधमस्तत्र यमांशकः ॥ ३९५ ॥ इत्यंशकः ॥ तथा वैशाख्ने श्रावणे मार्ग, पौषे फाल्गुन एव च । कुर्वीत वास्तुप्रारम्भं, न तु शेषेषु सप्तसु ॥ ३९६ ॥ एते तूक्ताश्चन्द्रमासा:, शुक्लप्रतिपदादिकः । सौरमासांश्चैवमाहुः, सूर्यसंक्रान्तिचिहितान् ॥ ३९७ ॥ धामारभेतोत्तरदक्षिणास्यं, तुलालिमेषर्षभभाजि भानौ । प्राक्पश्चिमास्यं मृगकर्ककुम्भसिंहस्थिते व्यङ्गगते न किञ्चित् ॥ ३९८ ॥ तुलालीत्याद्युक्तेऽपि पूर्वोक्तचन्द्रमासपञ्चक एव, न शेषमासेष्विति स्वयं ज्ञेयं । संक्रान्ते द्विस्वभावेषु, राशिष्चर्के न कल्पते । एकस्या अप्यभिमुखं, सदनं दिक्चतुष्टये ॥ ३९९ ॥ अथ दक्षिणपाोपपीडं सुप्तस्य वास्तुन: । नागस्य स्याच्छिरः १ पृष्टं २, पुच्छं ३ कुक्षिर्यथाक्रमम् ॥ ४०० ॥ भाद्रादिमासत्रितये, दिक्षु पूर्वादिषु क्रमात् । मार्गादिमासत्रितये, दिक्षु स्युर्दक्षिणादिषु ॥ ४०१ ॥ फाल्गुनादित्रये तु स्युर्दिक्षु ते पश्चिमादिषु । ज्येष्ठादिषु त्रिषूदीच्यादीनां चतुष्टये दिशाम् ॥ ४०२ ॥ कर्त्तव्यो वास्तुनः कुक्षौ, प्रथमं खननोद्यमः । यथा स्यात्सुखसंपत्तिर्वैपरीत्ये विपर्यय: ॥ ४०३ ॥ तथोक्तं-“शिरः खनेन्मातृपितृन्निहन्यात्, खनेच्च पृष्ठे भयरोगपीडाः । पुच्छं खनेत् स्त्रीशुभगोत्रहानि:, स्त्रीपुत्ररत्नान्नवसूनि कुक्षौ ॥ इति वास्तुनो दिग्नियमः ॥ विदिग्नियमं त्वेवमाहुः- “ईशानादिषु कोणेषु, वृषादीनां त्रिके त्रिके । शेषाहेराननं त्याज्यं, विलोमेन प्रसर्पतः ॥ यदा च मुखमैशान्यां, नाभिराग्नेयगा तदा । पुच्छं भवति नैर्ऋत्यां, वायव्यां मुत्कलं शुभम् ॥ एवं च-वृषादौ मुखमैशान्यां, सिंहादौ वायुकोणके । वृश्चिकादौ च नैर्ऋत्यां, कुम्भादौ हुतभुग्दिशि ॥ ४०४ ॥ वृषादौ वायवी श्रेष्ठा, सिंहादौ नैर्ऋति त्रिके । वृश्चिकादौ शुभाऽऽग्नेयी, तथैशानी घटादिषु ॥ ४०५ ॥ इति खातारम्भः ॥ अथ वास्तुनि भागाः स्युर्देवतानां पृथक् पृथक् । भागानां स्वामिनः पञ्चचत्वारिंशत्सुराः स्मृताः ॥ ४०६ ॥ तत्र भागाश्चतुःषष्टिः, पुरे नृपगृहेषु च । एकाशीतिः शेषगृहे, शतं प्रासादमण्डपे ॥ ४०७ ॥ तथोक्तं सूत्रधारमण्डनकृतवास्तुसारे—“चतुःषष्ट्या पदैर्वास्तुपुरे राजगृहेऽर्चयेत् । एकाशीत्या गृहे भागशतं प्रासादमण्डपे ॥ ईश: १ पर्जन्यो २ जये ३ न्द्रौ ४, सूर्य: ५ सत्यो ६ भृशो ७ नभः ८ । अग्नि: ९ पूषा १० ऽथ वितथो ११, गृहक्षत १२ यमौ १३ ततः ॥ गन्धर्वो १४ भृङ्गराजश्व १५ मृग: १६ पितृगणस्तथा १७ । दौवारिको १८ ऽथ सुग्रीव: १९ पुष्पदन्तौ २० जलाधिपः
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy