SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 91 अत्रोच्यते-न । अभिप्रायापरिज्ञानात् । इह तनुयोगविशेष एव वाग्योगो मनोयोगश्च इति, कायव्यापारशून्यस्य सिद्धवत् तदभावात् । ततश्च आत्मनः शरीरव्यापारे सति येन शब्दद्रव्योपादानं करोति स कायिकः । येन तु कायसंरम्भेण तान्येव मुञ्चति स वाचिक इति । तथा येन मनोद्रव्याणि मन्यते स मानस इति । कायव्यापार एवायं व्यवहारार्थं त्रिधा विभक्त इति । अतोऽदोषः ॥ अथ प्रसंगतो भाषास्वरूपं वच्मि साऽपि हि । चतुर्विधोक्तन्यायेन, सत्याऽसत्यादिभेदतः ॥ १३०५ ॥ सन्तो जीवादयो भावाः, सन्तो वा मुनयोऽथवा । मूलोत्तरगुणास्तेभ्यो, हिता सत्याऽभिधीयते ॥ १३०६ ॥ अयं भाव:मुक्तिमार्गाराधनी या, सा गी: सत्योच्यते हिता । सा तु सत्याऽप्यसत्यैव, याऽन्येषामहितावहा ॥ १३०७ ॥ असत्या तु भवेद्भाषा, मुक्तिमार्गविराधनी । द्विस्वभावा तृतीयाऽन्त्या, नाराधनविराधनी ॥ १३०८ ॥ उक्तं च-"सच्चा हिया सयामिह, संतो मुणयो गुणा पयत्था वा । तविवरीया मोसा मीसा जा तदुभयसहावा ॥ १३६० अणहिगया जा तीसुवि सद्दो च्चिय केवला असच्चमोसा" ॥ इति ॥ [विशेषावश्यक श्लो. ३७६, ३७७] तत्र सत्या दशविधा, प्रज्ञप्ता परमर्षिभिः । एभिः प्रकारैर्दशभिर्वदन्न स्याद्विराधकः ॥ १३०९ ॥ तथाऽऽहुः-- [प्रवचनसारोद्धार श्लोक. ८९१] जणवंयसम्मयठवणा, नामे रूपे पडुच्च सच्चे अ । ववहारभावजोगे, दसमे उवम्मसच्चे अ ॥ तस्मिंस्तस्मिन् जनपदे, वचोऽर्थप्रतिपत्तिकृत् । सत्यं जानपदं पिच्चं, कोकणादौ यथा पयः ॥ १३१० ॥ भवेत्संमतसत्यं तद्यत्सर्वजनसम्मतम् । यथाऽन्येषां पङ्कजत्वेऽप्यरविन्दं हि पङ्कजम् ॥ १३११ ॥ तद् भवेत्स्थापनासत्यं, स्थापितं यत्प्रतीतिकृत् । यथैककः पुरो बिन्दुदययुक्तः शतं भवेत् ॥ १३१२ ॥ अर्हदादिविकल्पेन, कर्म लेप्यादिकं हि यत् । स्थाप्यते तदपि प्राज्ञैः, स्थापनासत्यमीरितम् ॥ १३१३ ॥ यद्यस्य निर्मितं नाम, नामसत्यं तु तद्भवेत् । अवर्धयन्नपि कुलं, यथा स्यात् कुलवर्धनः ॥ १३१४ ॥ तत्तद्वेषाद्युपादानाद्रूपसत्यं भवेदिह । यथाऽऽत्तमुनिनेपथ्यो, दाम्भिकोऽप्युच्यते मुनिः ॥ १३१५ ॥ वस्त्वन्तरं प्रतीत्य स्याद्दीर्घताइस्वतादिकम् । यदेकत्र तत्प्रतीत्यं, सत्यमुक्तं जिनेश्वरैः ॥ १३१६ ॥ दैर्घ्यं यथाऽनामिकाया, अधिकृत्य कनिष्ठिकाम् । तस्या एव च हस्वत्वं, मध्यमामधिकृत्य तु ॥ १३१७ ॥ यथा चैत्रस्य पुत्रत्वं, स्यात्तत्पितुरपेक्षया । पितृत्वमपि तस्यैव स्वपुत्रस्य व्यपेक्षया ॥ १३१८ ॥ विवक्षया यल्लोकानां, तत्सत्यं व्यवहारतः । गलत्यमत्रं शिखरी, दह्यतेऽनुदरा कनी ॥ १३१९ ॥ भूभृत्तत्स्थतृणादीनाममत्रोदकयोरपि । अविभेदं विवक्षित्वा, लोको ब्रूते तथाविधम् ॥ १३२० ॥ संभोगबीजप्रभवोदराभावे वदन्ति च । कन्यामनुदरां सत्यमित्यादिव्यवहारतः ॥ १३२१ ॥ १. भिधा इति पाठः १०
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy