SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ विषय: O चमरस्य क्रीडारतिस्थानं → साम्प्रतीनचमरस्य पूर्वभवः, चमरोत्पातः → शक्रवज्रभयद्वीरशरणं O चमरस्य त्रायस्त्रिंशकानां पूर्वभववर्णनं → अग्रमहिषीणां पूर्वजन्मवर्णनं → बलीन्द्रनिरुपणं → असुराणां शरीरादिवर्णनं → धरणेन्द्रोत्पत्तिः, परिवारशक्तिवर्णनं → लोकपालानां शक्ति:, असुराणां शेष-वर्णनं चतुर्दश: सर्ग: → नरकावासवीथीवर्णनं, त्रयोदश प्रस्तराः O नरकावासाः, नरकेषु वेदनादयः → परमाधार्मिककृताः व्यथाः → परमाधार्मिकत्वकारणानि O तेषां अग्रेतनजन्म, तत्र वेदना → त्रयोदश प्रतरे नारकाणां देहमानं → प्रतिप्रतरे नारकाणां जघन्योत्कृष्टायुः → वंशापृथ्व्यां नरकावासाः O प्रतिप्रतरे तेषां संख्या तत्र प्रतिप्रतरे देहमानं O → शैलापृथ्वीवर्णनं O पृष्ठः विषयः 184 O तत्र नरकावासाः, देहमानं, आयुः → माघवतीपृथ्वीवर्णनं 184 185 185 186 187 189 189 191 तत्र प्रतिप्रतरे नरकावाससङ्ख्या → प्रतिप्रतरे नरकावासाः, देहमानं, आयुः → सप्तनरकोत्पतियोग्यजीवाः → नरकोद्वृत्तानां विशेषकथनं → नरकायुर्बन्धकारणा पञ्चदशः सर्गः 194 195 197 197 198 198 198 → 199 → 199 200 → 200 201 → प्रतिप्रतरे नारकाणां देहमानं, जघन्योत्कृष्टायु: 201 → अञ्जनापृथ्वी निरुपणं 202 0 प्रतिप्रतरे नरकावासाः 202 O तत्र परमाधार्मिककृता पीडा नास्ति 203 203 → प्रतिप्रतरे देहमानं, आयुः, लेश्या रीष्टापृथ्वी वर्णनं 203 → इषुजीवादिपरिभाषा → प्रतिप्रतरे नरकवासाः, देहमानं, आयुः, लेश्या 204 → क्षेत्रफलादिवर्णनं मघापृथ्वीवर्णनं 204 → तिर्यग्लोकवर्णनं → असङ्ख्यद्वीपसमुद्रनाम स्वरुपं → द्वीपसमुद्रमानं जम्बूद्वीपवर्णनं D जम्बूद्वीपस्य शाश्वताशाश्वतरुपता D जम्बूद्वीपस्य जगती- वेदिकावर्णनं → जगतीद्वाराणि तद्वर्णनं → अपरजम्बूद्वीपजगती वर्णनविशेष: O रत्नमयो वप्रः, द्वाराणि, रत्नभद्रासनानि वनानि, प्रासादाः, सिंहासनाः, मणिपीठिकादिः चैत्यस्तूपाः, शाश्वतप्रतिमाः, चैत्यवृक्षः, महेन्द्रध्वजाः सुधर्मासभामध्यभागवर्णनं → माणवकचैत्यस्तंभ:, तन्मध्ये जिनास्थिनि → 0 देवच्छन्दकः, सिद्धायतनं, उपपातसभा अभिषेकादिसभा: → जम्बूद्वीपस्य द्वाराणामन्तरं जम्बूद्वीपस्य मध्यभागवर्णनं षोडशः सर्गः → भरतक्षेत्रे षट्खण्डादिमानं ix पृष्ठ: 205 205 206 206 206 207 208 208 209 209 210 210 211 213 214 215 216 216 217 217 218 218 218 219 220 220
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy