SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ गईम् । प्रस्तावना। न्यायाझोनिषि-श्रीमद्विजयानन्दसूरीश्वरपादपग्रेभ्यो नमः । मुपसिदं तत् परिशातपूतपारमेपरमवचनपरमार्थाना पण्डितप्रवराणाम् । यदुत मुख्यतयाऽपिकारिदेषिध्येन प्रकाशितपन्तः साधुपमै श्रादधर्म च अपारेऽस्मिन् संसारनीराकरे निमज्जज्जन्तुजातस्य पोहित्यकत्सा धर्मबरसार्वभौमा भीमची. पोधिपतयः । संहन्धवन्तय स्त्रतया समवाप्योत्पादव्ययधौव्यात्मिका त्रिपदी द्वादशाङ्गया निर्मातारो श्रीमहलमृत्तपादाः । तदनुसारेण निर्मितोऽयं भीजिननिकेतन-पतिकति-सपर्या-तनिरूपिताणुव्रतादिरूपयाडपर्मप्रतिपादक सप्तशतैकपष्व्यविकषट्सहस्रसङ्यात्मिकया स्वोपाविधिकौमपाख्यवृत्योपेतः सप्तदशमूळगाथात्मका भादविपिनामा निवन्धो भन्याम्मोअभासनभानुभिः सुविहितनामधेयः श्रीमद्रत्नशेखरसूरिवरैः। एवं पूज्यप्रवराः केषां विनेयावतंसाः ?. कस्मिंश्च शुभसमये समासादितवन्तो जन्मदीक्षादिकं ! कॉस्कॉम निर्मितपन्तो निवन्धान् ? कदा पायतोऽयं प्रन्या इत्यतत् जिज्ञासव: ___“श्रीदेवसुन्दरगुरोः, पढे श्रीसोमसुन्दरगणेन्द्राः । युगवरपदवी प्राप्तास्तेषां शिष्याच पञ्चैते ॥१॥ मारीत्यवमा निराकृतिसहस्रनामस्मृतिप्रभृतिकृत्यै । श्रीमुनिसुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ॥ २ ॥ श्रीजयचन्द्रगणन्द्राः निस्तन्द्राः सहकार्येषु । श्रीभुवनसुन्दरमरिवरा दूरविहारगणोपकृतः॥३॥ विषममहाविद्याताविडम्बनाम्घौ तरीव दृचियः । विदधे यत माननिधि मदादिशिष्या उपाजीवन् ॥४॥ एकाङ्गा अप्येकादशानिय जिनसुन्दराचार्याः । निग्रन्थाः ग्रन्थकृतः श्रीमाजिनकीतिगुरवश्व ॥५॥ एषां श्रीगुरूणां प्रसादतः पद्खविधि वर्षे । श्राद्धविधिसूत्रवृत्तिं व्यपत्त- श्रीरत्नशेखरसारिः ॥६॥ विधिकौमुदीति वृत्तावस्यां विलोकितैर्वणः । श्लोकाः सहस्रपदक सप्तशती चैकषष्यषिकाः ॥७॥" _ "श्रीमुनिमुन्दररिपट्टे चतुःपञ्चाशत्तमः श्रीरत्नशेखरसूरिस्तस्य विक्रमसप्तपश्चाशदधिके जन्म, त्रिषष्ठ्यषिके व्रतम्, व्यशीत्यधिके पण्डितपदम, त्रिनवत्यधिक वाचकपदम धुचरे पादशशतवर्षे मरिपदम्, सप्तदशाधिके पोषकृष्णषष्ठीदिने स्वर्गभाक, स्तम्भतीर्थे पांबीनाम्ना भट्टेन बालसरस्वतीति नाम दत्त, तत्कता अन्या:श्रादमतिक्रमणत्तिः श्रादविधिमत्रवृत्तिराचारमदीपश्चति" ___इत्येतद्ग्रन्थमान्तप्रथितश्लोकसप्तकेन पाठकपदपरिपूषित श्रीमदर्मसागरगणिविरचितपहावल्या च स्पष्टतया स्वयमावेदयिव्यन्तीत्यतो विरम्यते तदुल्लेखात् । एतेन क्षेत्रसमास-गुणस्थानक्रमारोह-श्रीपालचरित्रादिपवन्धपणेतारः श्रीपद्रत्नशेखरसूरयस्तु बृहत्पागच्छेशश्रीमद्धेमतिलकसूर्यन्तेवासिलेनैतत्मवन्धमणेतृसमकालीना न तु त एवेति स्पष्टमवसीयते। दिनकृत्य-रात्रिकृत्य-पर्वकृत्य-चातुर्मासिक कृत्य-वार्षिककृत्य-जन्मकृत्येति षद्कृत्यप्रकाशात्मकेस्मिन् प्रबन्ने दिनकृत्यनामकपथममकाशे श्राद्धानां माध्यस्थ्यादिचतुर्गणोपवर्णनम्, उपलक्षणेनैकविंशतिगुणवर्णनम्, श्रीशत्रुञ्जयतीर्थस्य सान्वर्थनामसंस्थापकम् , श्रीशुकराजचरित्रं तदन्तर्गतश्रीदत्तकेवलिनः चन्द्रशेखरस्य च चरित्रम्, नाम-स्थापना-द्रव्य-भावभेदैः श्रादस्वरूपम्, श्रीजिनप्रतिकृतेः सविग्रहसपर्यायाश्च स्वरूपम् , सुपात्रदान-परिग्रहपरिमाणनियमपालने च रत्नसारकुमारचरित्रं च न्यवणि । नच वक्तव्यमत्र जिनमतिमापतिपादनं विफलम् , जिननामतोऽपि तस्यास्तत्तद्गुणानां स्मृतिजनकलेन प्रकृष्ट माध्यवसायजनकत्वात्, कश्चिद्भावजिनस्वरूपत्वाच्च । तचद्गुणानां स्मृतिजनकत्वं च तस्याः समालोकितसंपूर्णशुभाङ्गसन्दर्याः मोहवता मोहजनकत्वमिव, कामासनस्य कामिनां कामादिजनकत्वमिन, योगासनस्य योगीनां योगासनाभ्यासशेमुषीजनकत्वमिव, भूगोललोकनालिकानन्दीश्वरदीपपुट-लङ्कापुटादीनां निध्यानवता प्रतिपाद्यत्वेन तद्वतपदार्थज्ञानजनकत्वमिव अनुभवसिद्धम् । यदाह" यथाहि संपूर्णशुभानपुत्रिका, दृष्टा सती तादृशमोहहेतुः । कामासनस्थापनतश्च कामकेलीविकारान्कलयन्ति कामिनः ॥१॥ योगासनालोकनतो हि योगिनां, योगासनाभ्यासमतिः परिष्यात् । भूगोलतस्तद्गतवस्तुबुदिः, स्यालोकनालेरिह लोकसंस्थितिः ॥२॥ नन्दीचरद्वीपपुटात्तथा च लकापुटाचगतवस्तुचिन्ता । एवं जिनेशमतिमापि दृष्टा तत्चद्गुणानां स्पतिकारणं स्यात् ।।३॥" ___ अत एव जिनपतिमा नात्यन्तजडस्वरूपा नवा मिथ्यात्वगुणस्थानवर्तिनी,येन नमस्कारादिकर्तृणां सर्वविरस्यादीनां बाधास्यात्। एतेन जिनमतिकृतिः नमस्कारायनीं, जडत्वात्, मस्तरगोवत् , प्रथमगुणस्थानवर्तित्वादा, मृदादिवत् , इत्यप्यपास्तमवसातव्यम् । न चजिनमतिमैकान्तन तत्तद्दणस्मृतिजनकत्वेन प्रकृष्टशुभभावजनिकैव नकिन्तु प्रत्युत केषाश्चित द्वेषवांप्रष्टाशुभभावजनिकापीति वाच्यम् । अभव्यानां तीर्थपतिवाक्यवत् भवाशानां भवाभिनन्दिना तथात्वेऽपि अपुनर्बन्धकादीनां तथाऽभावात् । यदा प्रदेवता श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy