SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी हैरण्यवतरम्यकाख्यानि त्रीणि उत्तरस्यां, मध्ये च महाविदेहमिति । स्थापना चेयम् – चित्राङ्कः २ ___ जंबूद्वीपः अन्तीप अन्तीप 60000000 रक्ता । WWवताठ्यWWW एरवत 0000 भिखार पर्वत /SK अन्तीप 160000000 160000WWशिखा अन्तीप -सुवर्णकुला -- - हैरण्य वत् क्षेत्ररुप्यकुला रुप्पि पर्वत रम्यक नारीकांता -नरकांता AAAM नीलवंत पर्वत MAAAAAAA नालागामालाला उत्तरकर याला गाना सीतोदा-पश्चिम महा विदेह -पूर्व महाविदेहमालालाबालाना देवकुरु मायागालालानामाना WWW निषध पर्वत /W WWWWWW हरिवर्ष क्षेत्र हरिसलिला सीता हरिकों - 0000009 'महा हिमवान् पर्वत हिमवंत क्षेत्र रोहितांशा "रोहिता अन्तीप अन्तीप सससवैताढय / ससस 200000 अन्तीप - - - प्रभास वरदाम, मागध LOOoooo अन्तीप तेषु दक्षिणस्थं भरतं उदक्स्थं चैरावतं तुल्यरूपे । एवं हैमवतहैरण्यवते तुल्यरूपे निरूपिते । हरिवर्षरम्यकेऽपि समस्वरूपे । महाविदेहं चतुर्धा, पूर्वापरविदेहदेवकुरूत्तरकुरुभेदात् । तत्र पूर्वापरविदेहाः समस्वरूपाः । एवं देवकुरूत्तरकुरवोऽपि तुल्यरूपाः । अत्रे त्रयः कर्मभूमयः षट् चाकर्मभूमयः । कर्मभूमि म यत्र कृष्यसिमष्यादिकर्म विद्यते, यत्रस्था मनुष्या मोक्षभाजो नरकादिनानाविधगतिभाजश्च भवन्ति । तद्विपरीता चाकर्ममही, तंत्रस्था ( मनुष्या ) देवगतिगामिनः । तत्र भरतैरावतविदेहाः कर्मभूमयः। शेषास्तु हैमवतहरिवर्षहैरण्यवतरम्यकदेवकुरूत्तर
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy