SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ (१७) २५ २५ ०५ चंदणकलसा भिंगारगा: य चारण श्रमणैः सिद्ध चितारयणकरंडग जमवर हाई रूवं जयति जगति जम्बूद्वीपजले मग्नं योजनानि जहा सा दुमाण पवरा जं पुण तिकालविसयं जंबुद्दीवि नवराहिं व संख्या जम्बूद्वीपे स्युनदीनां जिनैश्चक्रीभिः सीरिभिः शाहिभिश्च जो सहस्सं सहस्साणं ज्ञानमप्रतिघं यस्य ज्ञानिनो धर्मतीर्थस्य 'तइण पनरिक्कारस तं च कहं वेइज्जइ तत्कृतः कालविभागः तत्तो य अस्सकन्ना ततः पश्चिमदिग्भागे ततः स्याद्विजयपुरी तत्र चार्धतृतीयद्वीप.........तत्र भरतमेकभागमितं तदेवं धिषणादीनां तथास्य मूर्ध्नि पूर्णेषु तस्य मध्ये पद्ममेकं तस्यां शिलायां कालेन ताणं चिय महिलाओ ..... तीर्थे नमिजिनस्यापि तीर्थे मल्लिजिनेन्द्रस्य तेत्तीसं च सहस्सा तेसिं णं भंते पुप्फफलाण दक्षिणाभिमुखी शैलात् ७६ दक्षिणाभिमुखीनां तु दडूढंमि जहा बीए पाहोंति दावजोइ सुहो सह नामया : दुप्पसहो समणाणं, फरगुसिरी द्वीपस्यास्याथ पर्यन्ते, स्थितं द्वौ चन्द्रौ दिनेन्द्राविह धेनुपुच्छाकृतिः सोऽष्टौ .. नइदहधयथणियागणि नद्यो विजयच्छेदिन्यो न य पत्थिवान भिच्चा . नामानि द्वादशैतानि नाविजितरागद्वेषो विश्ववस्तुज्ञाता निषधाभिध आद्यः स्यात् नीलवत्संज्ञितो ज्ञेय पञ्चचापशतोत्तङ्ग पञ्चविंशतियोजनापंचसए छठवीसे पणवीस इगुणतीसा पद्मावती शुभा चैव पन्नवणिज्जा भावा परितः परिधिस्त्वस्य परित्राणाय साधूनां पुण्डरीकिणी सुसीमा पुष्कलः सप्तमो ज्ञेयः प्व्वण्हे संजए विच्छेओ पश्चाक्षरत्नो द्विशती दशाधिकोत्कर्षेण २५ - ६८ ४५ ८८
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy