SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसमहणी ८३ अर्धक्रोशो भवति इति तावदवगाढत्वं तासां मूले तच्च कुण्डपातावधि । तथा चोक्तं मूलविशालो दशगुणितश्च सार्धद्विषष्टियोजनानि भवन्ति । अतस्तावन्ति योजनानि पर्यन्तविस्तारस्तासां । पर्यन्तविस्तारः पञ्चाशद्भागहीनः मूलावगाढत्वं दशगुणितं वा सपादयोजनं भवतीति तावत्पर्यन्तावगाढत्वं तासां चतसृणां । यत उक्तं " क्रोशस्या ततो मूले प्रान्ते सक्रोशयोजनमि''त्यादि । द्विगुणितमासां मान रोहितारोहितांशासुवर्णकुलारूप्यकुलां मूलपर्यन्तविस्तारावगाढत्वं विज्ञेयम् । तथाहि सार्धद्वादशयोजनानि मूलविस्तारं एककोशप्रमाणं मूलावगाढत्वं पञ्चविंशत्युत्तरैकशतयोजनानि पर्यन्तविस्तारः सार्धद्वे योजने पर्यन्तावगाढत्वम् । द्विगुणितमासां च मानं हरिकान्ता-हरिसलिलानरकान्ता-नारीकान्तानां मूलपर्यन्तविस्तारावगाढत्वं ज्ञेयं तथाहि-पञ्चविंशतियोजनानि मूलविस्तारः द्वौ क्रोशौ मूलावगाढत्वं सार्धद्विशतयोजनानि पर्यन्तविस्तारः पञ्चयोजनानि पर्यन्तावगाहश्च । आसामपि द्विगुणितं मानं सीतासीतोदयोद्लविस्तारः पञ्चाशद्योजनानि मूलावगाहश्च एकं योजनं पर्यन्तविस्तारः पञ्चशतयोजनानि अवगाहश्च दशयोजनानि । सडख्या नाम मूलविस्तारः यो. को. मूलावगाह: पर्यन्तविस्तारः पर्यान्तावगाह: यो. को. यो. को. यो. को. गंगा १ - १ सिन्धु १ - १ २ - २ ० - ०॥ ६२ - २ ० - ०॥ ६२ - २ ० - ०॥ ० - ०॥ ६२ - २ __० - १ १२५ - ० - ० १ १२५ १ १२५ २ २५० १२५ ० रक्ता रक्तवती रोहिता रोहितांशा सुर्वणकुला रूप्यकुला हरिकान्ता हरिसलिला नरकान्ता नारीकान्ता सीता सीतोदा । । । । । । ๕ ๕ * * * * * * * * * * । । xxorrrrrr ० ० ० ० ० ० । । । । । । ० ....xxx rrrrr on rrrrrrrr322 or our arrrrr ० ० ० ० ० ० ० ० ० २५० ० २५० ० ० १ - ० ॥ or २५० ५०० ५०० १४
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy