SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७० ] [ छन्दो० ३५० ४५ ४६ ५० अत्र च येऽनवधार्य ४ " निस्सीमप्रतिभाप्राग्भारपराकृत- पुरन्दरगुरु-सरस्वती युगलस्य सर्वतन्त्र स्वतन्त्र धिषणाऽन्वितत्वमुदाजहुः परिशिष्टपर्वणि दुरुद्वरं विरोधं छन्दसां केषाञ्चित्, तैर्नावबुद्धं द्वाविंशतितमपत्रीयं प्रायेणेतिपदम्, अवबुद्धं वा ईर्ष्यालुतया ० जैनधर्मधुरन्धरेभ्यो न स्मृतं तथैव षष्ठपत्रगतं 'सर्वजातीनामपीति वृद्धाः' इत्यादि, यदि चावधारितमभविष्यत्तत्तदा नालीकमुदपादयिष्यत्कलङ्कम्, मन्ये प्रमार्जयिष्यन्ति स्वयं ते इति न विशेषेण समीक्ष्यतेऽत्र । अत्रैव पदचतुरुद्भूर्वममृतधारान्तम् उद्गताप्रकरणं सप्तभिः उपस्थित-प्रचुपितप्रकरणं च, त्रिभिः सौम्य - ज्योतिषी च निरूपितवन्तो विषमवृत्तप्रकरणे मात्राछन्दसि च वैतालीयं त्रिंशता, मात्रासमकादि नवभिर्निर्वर्ण्य निगमितवन्तोऽध्यायं तृतीयम् । तुर्ये चाध्याये आर्या - गलितक खज्जक- शीर्षकाख्यानि वृत्तानि ख्यातान्यनेकधा, अत्र च आ तृतीयाध्यायात्संस्कृत एवोदाहरणानि "अलब्धमध्यस्वमतिहृद निर्व्यूढप्रवाहककल्पानि चाऽखिलान्येतानि, परतच आर्याप्रकरणे च प्रायेण संस्कृत-भाषाभाषितान्येव, परं कचित् क्वचिदस्त्येवाऽप्राकृतजनरू चिविषयीभूतं जीवस्वभावगुणतया मूलभाषातया प्राकृतगीयुदाहरणवर्णनम्, गलितकाsदौ तु तानि तत्रैवोपनिबद्धानि । पञ्चमे त्वध्यायेोत्साहादीनि छन्दांसि मुख्यतया व्यावर्णिताऽपभ्रंशभाषोदाहरणानि ख्यापितानि षष्ठे षट्पदी - चतुष्पदीनां शासनम्, सप्तमे चानेकधा व्यावर्ण्य द्विपयभिधानमतिरुचिरतरं प्रकरणं, प्रान्ते प्रस्तार- नष्टोद्दिष्ट-सर्वेकाऽऽदिगलक्रिया-सङ्ख्याऽध्वयोगesson षट् प्रतिपादिताः प्रत्ययाः २ प्रत्येयाः प्रतीतप्रतिभानामष्टमेऽध्याये सूरिभिः । तदेवमतीवोपयोगिनोऽस्याऽऽरन्धं मुद्रणं मोहमयी नगरीवास्तव्यगुणगरीयस्त्वलन्धगुरुगरिम्णा श्रीसङ्घेन परयाऽस्माकमखिल भ्रमण सङ्घपादपङ्कजचञ्चरीकायमानानां प्रेरणया, क्षन्तव्यं चक्षान्त्यादिनिखिलाऽक्षतगुणाऽगारतया रत्नाकरायमानैर्निर्मानै ५४ रमेयगुणरत्नरत्ना करायमानश्रीमज्जिनवरोदितोदितोदितशासन-शासनप्रभावकैर्वितीर्य दयां " मन्तुक्षमा मूलभूतामस्मा स्विति प्रार्थयामहे " आत्मगुणलीनमानस - चरणपङ्कजपट्पदा आनन्दोदन्वदभिधानाः ॥ नवसारमासार - पूर्णायामार्य राजनि । ५५. X श्री पार्श्वपादपूतायामपूर्यानन्दसाधुभिः ||१|| ५. एतन्मुद्रणाधारभूता प्रतिः श्रीराजनगरीय श्री उमा भ्रातृश्रेष्ठिभाण्डागाराल्लब्धपूर्वा दुर्लभैव च प्रतिरस्येति भविष्यन्त्यशुद्धयः प्रचुरा अत्र, ज्ञापनीया वयं परं ता यतो द्वितीयसंस्करणे सह भव्यजनैरस्माकमुपकारकारिण्यो द्रुततरमिति प्रार्थनाऽवधारणीया धीमद्भिर्भवद्भिः ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy