SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ चिताः सन्ति । तथाहि :१ श्रीविगोष्ठी २ श्री वीतरागस्तोत्रम् ३ श्रीस्याद्वादभाषा ४ श्रीपाक्षिकसूत्रम् ५ श्रीकल्पसूत्रम् ६ श्री मध्यात्ममतपरीक्षा ७ श्रीवन्दारुवृत्तिः ८ श्रीछन्दोऽनुशासनम् ९ श्री जल्पकम्पलता • श्रीयोगदृष्टिसमुच्चयः वीर. सं. २४९८ वि. सं. २४२८ फा. कृ. ११. शनिवारे कल्याणनगर शाहपुर - राजनगर अहमदाबाद ११ श्री कर्मग्रन्थः १२ श्रीपञ्चाशक ग्रन्थः १३ श्रीकर्मप्रकृतिः १४ श्रीधर्मपरीक्षा १५ श्रीषट्पुरुषचरित्र एतासु च प्रस्तावना सु पृश्यवर्यैरागमाऽयुच्छित्तिकरणप्र भूष्णु शिला ताम्रप टोत्कीर्णाssगममंदिरसंस्थापकैः सूरिशेखैरः विविधविषय समावेशनपुरस्सरं समस्त ग्रन्थवस्तुनिर्देशः संक्षिप्त शैल्याऽपि सम्यगुपस्थापितोऽस्ति, समीक्षणीयश्च सम्यग् तत्त्वघिया । एतासां च सम्यगनुशीलनाध्ययनादिभिरागमोद्धारकश्रीणामगाधवैदुष्यदर्शनं चमत्कृतिकरं भवेदेवेत्यतः प्रस्तुतसङ्कलनात्मकप्रन्थस्याऽन्वर्थाऽभिधानस्य प्रकाशनं प्रसङ्गोपनीतमौचित्याश्चितश्चायधार्यैतत्सम्पादनशक्तिमतिसाधनाऽप्रगुणतायामपि देवगुरुप्रसत्तिदर्शनतस्तदीयकरुणाकटाक्षबलापूरितमनोगतिमभिसमीक्ष्य सम्पादितमिदं प्रन्थरत्नमागमभक्तिप्रहृतासनाथं समुपदीकृतं च गुणानुरागिविद्वज्जनसमक्ष मानन्दप्रदायि भवत्वित्याशास्यतेऽन्तरङ्गगुणानुरागप्रवृद्धिमता मानसेन । परिक्राम्यते चैतत्ग्रन्थरत्नपठनादिव्यासङ्गप्रवृद्धया श्रुतभक्तिं समुपजीव्य परिशुद्धसंबरपथि प्रगुणताऽऽपादनद्वारा सम्यग्ज्ञानफलाधिगतिं विदध्युः सद्भक्तिभर परिपूत वृद्धिभराचितवृत्तिमन्तो हि भव्यजनाः इति । प्रान्ते च साग्रहं विज्ञप्यते विद्वज्जनो यत्-विहितेऽपि सद्ध्यानपुरः प्रयतने च्छाद्मध्यसुलभं दृष्टिदोषोत्थं मुद्रणदोषोत्थं वाऽशुद्धिसम्भरं "विशोध्य पठन्तु" शीर्षकस्थशुद्धीकृत पाठात्पूर्ति विरचभ्य मर्षयेयुः सम्पादनगतत्रुटि नातं हंसक्षीरन्यायानुसारिणः सुजनोऽवतंसाः विद्वद्वर्याः पाठकजोनत्तंसाः । ॥ शुभं भवतु श्रमण सङ्घस्य ॥ ॥ शिवमस्तु सर्वजगतः ॥ इति निवेदक: सम्पादनधुरामधौरेयोऽपि वहन् श्रमणसङ्घसेवकः शासनसुभट-महातपस्वि शासनसंरक्षक - पूज्योपाध्यायगुरुदेव श्रीधर्मसागरगणिवर-चरणारविन्दमिलिन्दायमानः अभयसागरः
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy