SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्री कृत्युo fernt ] [ १४१ १००. आत्मा च, तस्यात्मनो ये गुणाः, तेषां गुणानां यानि आवरणानि, तस्याऽऽरवरणस्य हेतवः, बन्धस्य निरोधः, नाशः समूलश्चासौ क्षयश्च एतेषामष्टानां पदानां द्वन्द्वः, तदादयः तेषाम् । १०१. उदितः दयायाः निर्झरो येषां तैः । १०२. किं च यावत् कर्मणां प्रकृत्यादि मूलतः उच्छेदश्च यावन्नावगतम्, तावत् आत्मनः विशुद्धैः उत्कर्षाऽपकर्षै गुणानां वृद्धयादि च नाऽवगच्छति । इत्यन्ववसङ्गतिश्च कार्या श्रीधनैः । १०३. अत्र चैवमन्वयसङ्गतिः कार्या यत् - " मोक्षसौधसोपानसन्निभे गुणस्थाने समारोहेण विधेयं निरोधोपायं न च विजानाति " इति । १०४. मोक्षरूपो यः सौधः, तस्य यत् सोपानं तत्सन्निभे इति । १०५. कर्मरूपो यः कष्ठीरवः, तस्य या कदर्थना, तया कल्पिता या व्यथा, तस्याः विचिन्तनं, तेन ततं विहितम् । १०६. द्रव्यानुयोगरूपा या अनिमेषानाम्: = देवानाम्, नदीः स्वर्ग गा, तस्याः यः प्रवाहः, तस्य प्रवर्तमे पार्वत्याः पिता=हिमालयः, स चासौ पर्वतः, तस्य प्रभा इव प्रभा यस्य तस्य । १०७. इत्यादयों ये आगमाः तेषामञ्जनेन व्यक्तं विवेकरुप यत् विलोचनस्य तेजः येषां तेषामिति । १०८. प्रथनं = प्रकाशनं, विवरणं व्याख्या, बोधनं- ज्ञापनं, मुद्रणं चेति द्वन्द्वः सदादौ । १०९. अद्वितीयमित्यर्थः । ११०. एषां ग्रंथकर्तृणां पूर्वधारत्वादेवः । १११. कुत्रापि इत्यर्थः । ११२. इदमेवेत्यर्थः, एतत् पदस्यान्व योऽप्रेतनेन " प्रामाणिकता निबन्धनं " इत्यनेन सह विज्ञेयः । ११३. कल्पनया कोविदा ये पदार्थाः तेषां पटीयस्ता इति विग्रहः । ११४. पूर्वधरत्व निमित्तकप्रामाणिकत्वरहितस्येत्यर्थः ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy