SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ पंचाशकग्रन्थप्रस्तावना] [ १२१ न्यथा तत्करणेनेति ध्यानं वा तावत्कालं विधेयमिति वा" प्रतिक्रमणीयामरुचिं विहास्यन्ति। अधिकेऽपि गाथाद्वये "सप्तदशे पूर्ववत्पश्चाशकत्वम् । प्रशस्तौ च प्रस्तावितवन्तः पूज्यपादाः परम्परां स्वीयामनघां " चन्द्रकुलाऽम्बरस्य" इतिवाक्येन वित्ततमचन्द्रकुलीनत्वमात्मनां । ____ "चतुरधिकविंशतियुते वर्षसहस्रे शते च सिद्धेयं ” इति विरचनवर्णसङ्ख्याऽऽख्याय्याख्यातृभिः। न च तत्र खरतरविरुदगन्धोऽप्यायाति समयमितमतीनामिति हेय आग्रहः "खरतरास्त" इतिरुपो "निरूपणाचणेन । विलोकनीयं तावत्प्रान्ते एतद् यदुत तादृग्भिरपि संस्कारितेयं श्रीमद्रोणाचार्यपादैः पुक्तमेवेदं तादृशां भवभ्रान्तिभीरूणां भगवतां । प्रमाणं च वृत्तरस्याः सार्धसप्ताऽधिकाष्टौ सहस्राणि, मूलं त्वेकोनविंशतिः पञ्चाशतामित्याग्रुपदा १०°ऽवलोकनीयाऽर्थलेशानर्थ येऽन्ते प्रस्तुतोपोद्घातस्य यत् परिशिष्टं ..श्रीमतपूज्यपादोद्भवकालादि योगदृष्टिसमुच्चयालेष्ठि-देवचन्द्रलालभाइज्ञानोद्वार. व्यवस्थातो १०४ निर्मिताज्ज्ञेयं । ज्ञापनीयं चाऽशुद्ध्यादि,यदुपकारपुरस्सरमुपादाय द्वितीयावृत्तौ संस्करिष्य इति १०५ रत्नगणरोहणश्रीश्रमणसङ्घचरणकजमकरन्दमधुप १० आनन्दः सकलसवनिःश्रेयसाकासी ॥ १०८कुष्ठामयविधंसि-प्रभावविख्यातस्तम्भन: पार्श्वः । यत्पावितवांस्तत्रस्थितेन विहितोऽयमारम्भः ॥ पीरात् २४३८ वर्षे वीरनिर्वाणदिवसे लिखितम् ॥
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy