SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ तेषु च त्र्यशीति (८३) संख्यमन्येषु पूज्यपादैरागमपारदृश्वभिरागमोद्धारकैः बहुश्रुतसूरिपुरन्दरैरागमोद्धारकाचार्यपादैः बालजीवानां संक्षेपतोऽपि समस्तग्रन्थसारतत्त्वपरिचायनक्षमाः विद्वद्भोग्यप्रौढभाषाशैलीनिबद्धाः सुरुचिरहृयप्रयोगावलीभ्राजिताः सुन्दरतमाः प्रस्तावनाः प्रस्तावनो--पक्रमोपोद्धातो-पक्रमणिकादिरूपेणालेखिताः । - ताश्च येषु ग्रन्थेषु सन्ति, तेषां नामानि प्रस्तावनाऽऽलेखनसमयनिर्देशसहितानि स्वेवम्:सं. ग्रन्थनाम कदा लिखिता? १ श्रीत्रैविद्यगोष्ठी विक्रम सं. १९६६ मासो सु. ६. २ श्रीवीतरागस्तोत्रम् १९६७ पौष कृ. ५ ३ श्रीस्याद्वादभाषा १९६७ माघ सु. १५ ५ श्रीपाक्षिकसूत्रम् १९६७ जे. सु. ११ ५ श्रीकल्पसूत्रम् १९६७ असाड मु. १४ ६ श्रीअध्यात्ममतपरीक्षा १९६७ ७ श्रीवंदारूवृत्तिः १९६८ ८ श्रीछन्दोऽनुशाशनम् ९ श्रीजल्पकल्पलता १९६८ भा. सु. १५ १० श्रीयोगदृष्टि-समुच्चयः १९६८ भा. कृ. १३ ११ श्रीकर्मग्रन्थः १९६८ १२ श्रीपञ्चाशक ग्रन्थः १९६८ १३ श्रीकर्मप्रकृतिः १९६९ फा. कृ--२ १४ श्रीधर्मपरीक्षा १९६९ १५ श्रीषट्पुरुषचरित्रम् १९७१ माग. कृ. १२ १६ श्रीकल्पसूत्रम् १९७० श्रा. सु. १ .१७ श्रीस्थूलभद्रचरित्रम् १९७१ पौ. सु. ६ १८ श्रीललितविस्तरा-पञ्जिका १९७१ श्रा. कृ. २ १९ श्रीउपदेश-रत्नाकरः १९७१ श्रा. कृ. ९ २० श्रीमलयसुन्दरी-चरित्रम् । १९७२ पौ. सु. ५ २१ श्रीगुणस्थान-क्रमारोहः १९७२ जे. कृ. ६ २२ श्रीसम्यक्त्व-परीक्षा-.. उपदेशशतको ... १९७३ का.क ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy