SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ जल्पकल्पलता ] ६८. उदबोधः = विशिष्टरूपेण बोधनं तस्मादिति । ६९. विरुद्धाऽसौ बुद्धिश्च तां करोति योऽसौ, एतादृशो यः अबुद्धिकानां कुबोधः, स एव विततं = विस्तीर्ण यत् ध्वान्तं=अन्धकारः तस्य तमोऽरातिः सूर्यः तेनेति विग्रहः । ७०. मुनिपतिः=तीर्थकृत्, तस्य यत् पादपद्मं तस्य परागस्य पानेन पीनः = पुष्टः मधुपायी= भ्रमरस्तेनेति । ७१. गणेशः = गणपतिः, तस्य जनयिता = पुराणाद्यानुसारेण महादेवः = शङ्करः, नामसाम्येनाऽत्रापि शङ्कराख्यवादिनः अगोचरे = बुद्धिक्षेत्रागोचरे इति तात्पर्यसङ्गतिरत्र दृश्यते । [ ७२. चरं च तत् अचरं च तस्य य उद्भवः तस्य या चरीकृतिः, अतिशयेन कृतिः तस्य चर्या तस्यमिति । ७३. आर्यतमैः प्रेक्ष्यं प्रयोजनवत्ता - कर्मे रिति-स्वभावतादृश्य इत्येतदभिधम् इति ज्ञेयम् । ७४. अस्तोकाः = बहव्यश्च ताः युक्तयः, तासां स्तबकरूपे इति । ७५. यथार्थोदितिः=सत्यनिरूपणा, तस्य नोदनायां पटिष्ठता = निपुणता इति । ७६. द्रव्यादीनां नवानां अनवार्थतां वदंते ये ते इति । ७७. अतिशयेन संक्षेपेण इत्यर्थे “अतित मेण संक्षेपेणे" तिप्रयोगोऽत्र । ७८. आगमस्य ईशिता = रचयिता तीर्थकरः गणधरो वा, तस्य शयौ पदौ, तत्र वासेन पवित्रीभूतं पवित्रमङ्गं तस्मिन्निति । ७९. श्रीमद् - शोभायुक्तं यत् रत्नजटितभूषणं, तद्रूपा ये सिद्धान्ताः, तद्गतैः तत्त्वभूतैः रत्नैः मण्डित आत्मा येषामिति । ८०. श्रीमज्जिनानां शासनरूपो यो नभोभागः, तत्र भानुमाली = सूर्यः तद्रूपेषु इति । ८१. श्रीमतां मन्दिरत्नानां पादयोः मकरन्दे मुग्धमनः मधुपवत् ये ते इति । ८२. भूमण्डलमेव भामिनी तस्याः मण्डनं तस्य काल इति । ८३. निर्णयकुशलैरिति । ८४. श्रियाः प्रभवः तेषामिति । ८५. उपलब्धिः ज्ञानं तस्या, सृतिः- पंथः तामिति । ८६. ५रमित्यस्याsत्र “ परन्तु " इति अर्थः । ८७. “च” इति पदेनान्यग्रन्थानामुपलब्धेरनुमितिर्जायते । ८८. सुधीनां अनघा या कृपा, तस्याः वृष्टिः तामिति ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy