SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ योगसारः २/३७ क्षान्त्यादिर्दशधा धर्मः सर्वधर्मशिरोमणिः २१७ कृतकर्मणां साम्यवतामेव (भवति) ॥३७॥ __ पद्मीया वृत्तिः - क्षान्त्यादिः - क्षान्तिः-परकृतापराधविस्मरणरूपा आदौ यस्येति क्षान्त्यादिः, दशधा-क्षमामार्दवार्जवादिदशविधः, धर्मः - पूर्वोक्तस्वरूपः, सर्वधर्मशिरोमणिः - सर्वेषां-निखिलानां धर्माणां-धर्मत्वेनाऽभिमतानां मार्गाणां शिरोमणिः-प्रधान इति सर्वधर्मशिरोमणिः-सर्वश्रेष्ठः, अस्तीतिक्रियापदमत्राऽध्याहार्यम्, सः - क्षान्त्यादिदशविधधर्मः, अपिशब्दो न केवलं सामान्यतो धर्मः साम्यवतां भवति, परन्तु विशेषतः क्षमादिधर्मोऽपि साम्यवतामेंव भवतीति द्योतयति, मैत्र्यादिकृतकर्मणाम्-मैत्रीप्रागुक्तस्वरूपा आदौ यासां प्रमोद-कारुण्य-माध्यस्थ्यभावनानामिति मैत्र्यादयः, ताभिः कृतम्-अभ्यस्तम् कर्म-आत्मभावनरूपं कार्यं यैरिति मैत्र्यादिकृतकर्माणः, तेषां, साम्यवताम् - साम्यमस्त्येषामिति साम्यवन्तः, तेषां, एवशब्दो अन्येषां धर्मसद्भावं व्यवच्छिनत्ति, भवतीत्यत्राध्याहार्यम्। ___ पूर्वश्लोके उक्तं-साम्यप्रदमार्गे एव धर्मो विद्यते, नाऽन्यत्रेति । ततः कश्चित्प्रश्नयतिसाम्यप्रदस्य धर्मस्य किंस्वरूपम् ? इति । अस्मै जनाय ग्रन्थकारोऽनेन श्लोकेनोत्तरं ददाति । सर्वेषु धर्मेषु क्षमादिदशविधो धर्मः श्रेष्ठः । क्षमादिधर्मस्य दशविधत्वमेवं ज्ञेयम् - १) क्षमा-अपराधिषु द्वेषस्याऽकरणम् । २) मार्दवम्-नम्रता । ३) आर्जवम्-सरलता। ४) मुक्ति:-सन्तोषः । ५) तपः-इच्छानिरोधरूपम् । ६) संयमः-सप्तदशविधः । तद्यथा - पञ्च महाव्रतानि, पञ्चानामिन्द्रियाणां निरोधः, चतुर्णां कषायाणां जयः, त्रयाणां दण्डानां निवृत्तिश्च । पञ्च महाव्रतान्येवम् - प्राणातिपातविरमणमहाव्रतं मृषावादविरमणमहाव्रतमदत्ताવગેરે ભાવનાઓથી ભાવિત જીવો અને સમતાવાળાઓને જ હોય છે. (૩૭) પઘીયાવૃત્તિનો ભાવાનુવાદ - પૂર્વશ્લોકમાં કહ્યું કે સમતા આપનારા માર્ગમાં જ ધર્મ છે, બીજે નહીં. તેથી કોઈક પ્રશ્ન કરે છે કે સમતા આપનાર ધર્મનું સ્વરૂપ શું છે? એ વ્યક્તિને ગ્રંથકાર આ શ્લોકથી જવાબ આપે છે. બધા ધર્મોમાં ક્ષમા વગેરે દશ પ્રકારનો ધર્મ શ્રેષ્ઠ છે. ક્ષમા વગેરે દશ પ્રકારનો ધર્મ આ પ્રમાણે જાણવો – (૧) क्षमा अ५२।धी ७५२ द्वेष न ४२वो, (२) माईq=नम्रता, (3) q=सरता , (४) भुमित संतोष, (५) d५=६७।नो निरोध, (६) संयम=१७ ५२नु, ते આ પ્રમાણે – પાંચ મહાવ્રતો, પાંચ ઇન્દ્રિયોનો નિરોધ, ચાર કષાયોનો જય અને ત્રણ દંડની નિવૃત્તિ. પાંચ મહાવ્રતો આ પ્રમાણે છે – પ્રાણાતિપાત વિરમણ મહાવ્રત,
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy