SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ योगसार: २/१९ अद्य कल्येऽपि साम्येनैव कैवल्यम् १७७ मूलम् अद्य कल्येऽपि 'कैवल्यं, 'साम्येनाऽनेन नाऽन्यथा । प्रमादः क्षणमप्यत्र, ततः कर्त्तुं न साम्प्रतम् ॥१९॥ अन्वयः अद्य कल्येऽपि अनेन साम्येन कैवल्यम् (भविष्यति), नाऽन्यथा, ततोऽत्र क्षणमपि प्रमादः कर्त्तुं न साम्प्रतम् ॥१९॥ पद्मीया वृत्तिः अद्य. वर्त्तमानकाले, कल्ये भविष्यत्काले, अपिशब्दो विकल्पार्थ:, अनेन - पूर्वप्रदर्शितस्वरूपेण, साम्येन - समतया, कैवल्यम् - केवलज्ञानप्राप्तिः, भविष्यतीत्यत्राध्याहार्यम्, नशब्दो निषेधे, अन्यथा प्रकारान्तरेण, ततः तस्मात्कारणात्, अत्र – समत्वाप्तौ क्षणम् - कालसूक्ष्माविभाज्यांशलक्षणम्, अपिशब्दो अधिककालं प्रमादो नैव कर्त्तव्यः, परन्तु क्षणमात्रमपि प्रमादो न कर्त्तव्य इति दर्शयति, प्रमादः आलस्योपेक्षादिरूपः, कर्त्तुम् - विधातुम्, नशब्दो निषेधे, साम्प्रतम् - युक्तम् । 1 - ૧૪ — - , समत्वं केवलज्ञानस्याऽसाधारणं कारणम् । केवलज्ञानस्य समत्वेन सह व्याप्तिरस्ति । यत्र समत्वं भवति तत्रैव केवलज्ञानं भवति । यत्र समत्वं न भवति तत्र केवलज्ञानं न भवति । केवलज्ञानप्राप्त्यनन्तरं मुक्तिरवश्यम्भाविनी । तत इदमुक्तं भवति - समत्वेनैव मुक्तिर्भवति, नान्यथा । जिनशासने सर्वस्या अप्याऽऽराधनायाः साक्षात्परम्परया वा फलं मोक्षः । मोक्षश्च केवलज्ञानाप्त्यनन्तरभावी । केवलज्ञानाप्तिश्च समत्वेन भवति । ततः શબ્દાર્થ - આજે કે કાલે આ સમતાથી જ કેવળજ્ઞાન થશે, બીજી રીતે નહીં. તેથી એક ક્ષણ માટે પણ પ્રમાદ કરવો યોગ્ય નથી. (૧૯) ― પીયાવૃત્તિનો ભાવાનુવાદ - સમતા એ કેવળજ્ઞાનનું અસાધારણ કારણ છે. કેવળજ્ઞાનની સમતા સાથે વ્યાપ્તિ છે. જ્યાં સમતા હોય છે, ત્યાં જ કેવળજ્ઞાન પ્રગટે છે. જ્યાં સમતા નથી, ત્યાં કેવળજ્ઞાન પ્રગટ થતું નથી. કેવળજ્ઞાન મળ્યા પછી મોક્ષ અવશ્ય થાય છે. તેથી કહેવાનો ભાવ આવો છે - સમતાથી જ મોક્ષ થાય છે, બીજી રીતે નહીં. જિનશાસનમાં બધીય આરાધનાનું સાક્ષાત્ કે પરંપરાએ ફળ મોક્ષ છે અને મોક્ષ કેવળજ્ઞાન મળ્યા પછી થાય છે. કેવળજ્ઞાનની પ્રાપ્તિ સમતાથી થાય છે. १. केवली JI २. साम्येनाऽन्येन - - DI
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy