SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ षोडशश्लोक्या: विषयानुक्रमः । पृष्ठम् विषयः पृष्टम् विषयः ८३ भस्मग्रहस्य फलम् । १०९ निहवस्य प्रकाराः। ८५ अशुभग्रहस्य शुमीकरणोपायः। १११ दिगम्वरमते स्त्रीणां मुक्तत्यमावस्य ८६ उत्सूत्रस्य भेदाः। निराकरणम् । ८७ जघन्योत्सूत्रिणः स्वरूपम् । । ११४ पूर्णिमीयफमते पूर्णिमापाक्षिकस्य ८८ किं ममेति उपेक्षावचनस्यानुचित- निराकरणम् । - त्वम् । ११९ औष्ट्रिकमते स्त्रीजिनपूजानिषेधस्य ८८ मध्यस्थस्य भेदौ। निराकरणम् । ९४ आद्यमध्यस्थस्य स्वरूपं फलं च ।। १२० अञ्चलमते श्रावकमुखवस्त्रिकादिनि९५ द्वितीयमध्यस्थस्य स्वरूपं फलं च ।। षेधस्य निराकरणम् । ९७ निर्विशेषमतेः प्रार्थनायाः तात्पर्यम् । | १२१ त्रिस्तुतिकमते श्रुतदेवतादिस्तुति ९९ मध्यमोत्सूत्रिणः भेदौ। निषेधस्य निराकरणम्। १०० स्थिरोत्सूत्र्यपरपर्यायावस्थितकोत्सू- | १२५ लुम्पाकमते जिनप्रतिमानिषेधस्य · त्रिणः भेदौ। निराकरणम् । १० स्थिरोत्सृत्रिदिगम्बरादिदशमतानां | १२८ कटुकमते सम्प्रति साधुनिषेधस्य उत्पादकनामानि। निराकरणम्। १०१ दिगम्बरादिदशमतानामुत्पत्तिकालः | १३२ मध्यमोत्सूत्रिणो द्वितीयभेदः । १०२ आद्यस्थिरोत्सूत्रिणः स्वरूपम् । । १३७ उत्कृष्टोत्सूत्रि निरूपणम् । १०३ द्वितीयः स्थिरोत्सूत्रिणः स्वरूपम् । । १२१ साम्प्रतं तीर्थदर्शनम् ।
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy