SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीमहावीरविज्ञप्ति___“जे भिक्खू वा भिक्खूणी वा परपासंडीणं पसंसं करेज्जा, जे णं निहगाणं पसंसं करेजा, जे णं निहगाणं अणुकूलं भासेज्जा जे णं निहगाणं आययणं पविसिज्जा, जे णं निहगाणं गंथं सत्थं पयं अक्खरं वा परूवेजा, जे णं निहगाणं संतिए कायकिलेसाइए तवे इ वा संजमे इ वा णाणे इ वा विण्णाणे इ वा सुए इवा पंडिच्चे इ वा अविबुहमुद्धपरिसामझगए सिलाहेजा, से विध णं परमाहम्मिएसु उववज्जेजा, जहा सुमती"ति श्रीमहानिशीथे। तस्मान्निह्नवकृतेः सत्यत्वासत्यत्वविवेको बालचेष्टितमेव । उष्णान्नपानीयादिसर्वसामग्र्याः पावित्र्येऽपि सत्कुलीनानां यवनीराद्धान्नस्यापावित्र्यमिव तीर्थकराज्ञावर्तिनां निवकृतस्य सर्वस्याप्यसत्यत्वात् । नहि तालपुट विषानुषङ्गि पयः पिबता पुंसा विषानुषङ्गस्त्यक्तुं शक्यते इति । किञ्च-निह्नवकृत्यङ्गीकारे तन्मतोपबृहणापि कृता भवेत् । तथाच तीर्थकरादीनां प्रत्यनीकतैव । उक्तं च "आणाइ अवटुंतं जो उववुहिज्ज जिणवरिंदाणं । तित्थयरस्त सुअस्स य, संघस्स य पञ्चणीए सो ।।१।। किं वा देइ वराओ सुठुवि मणुओ धणी विभत्तो वि । आणाइक्कमणं पुण, तणुअंपि अणंतदुहहेऊ ॥२॥ तम्हा सइ सामत्थे, आणाभट्ठमि नो खलु उवेहा । अणुकूलगेअरेहिं, अणुसिट्ठी होइ कायव्वा ॥३॥ इति सन्देहविषौषधिप्रकरणे। किचोत्सूत्रवादिकृतग्रन्था दिस्वीकारे सूत्रवृत्तिनियुक्तिभाष्यचूादीनां ग्रन्थानां सुविहितपरम्परायाश्चोच्छेदा
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy