________________
हह
जघन्योत्सूत्रिनिदर्शनम्
:
त्वेन तत्त्वातत्त्वाश्रयित्वात् धर्मानर्हत्वात् । ननु ममता बुद्धिर्हि रागवतामेव भवति, सा च प्रथममध्यस्थस्य न युक्तेति चेन मैवं, तीर्थकृतामप्याराध्यस्य तीर्थस्य तादृग्वस्तुस्वभावत्वात् तत्र ममताबुद्धिर्न रागहेतुका, 'वस्तुस्वभावानतिक्रमणे हि बुद्धिर्न रागद्वेषस्पर्शिनी' तिन्यायात् । उक्तं च श्री महावीरतत्त्वालोकद्वात्रिंशिकायां श्रीहेमाचार्येण -
'न श्रद्धयैव त्वयि पक्षपातो, न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षा तु, त्वामेव वीर ! प्रभुमाश्रिताः स्म ॥१॥ इति पूर्वार्द्धेनानुपेक्ष्यस्य प्रवचनस्योपेक्षावचनात्प्रथमोत्सूत्री समथितः ॥ इति श्रीविजयदान सूरीश्वर शिष्योपाध्यायश्रीधर्मसागरविरचितायां गुरुतत्त्वप्रदीपदीपिकापरनाम्न्यां स्वोपज्ञायां षोड़शश्लोक्यां जघन्योत्सूत्रिनिदर्शन विवरणम् || अथोत्तरार्द्धेन मध्यमोत्सूत्रिणो भेदोद ेशमाह-स्थिराsस्थिरप्रभेदाभ्यां द्वितीयोऽपि द्विधा भवेत् ||५||
व्याख्या द्वितीयस्तूत्सूत्री स्थिराऽस्थिरप्रभेदाभ्यां द्विधा भवेत् इत्यन्वयः । स्थिरोत्सूत्रभाषित्वात्स्थिरः, तद्वैपरीत्यादस्थिरः, स्थिरश्चास्थिरश्च स्थिरास्थिरौ तावेव प्रकृष्टौ भेदौ प्रभेदौ, 'भेदस्य भेदः प्रभेद' इति वचनात् उत्सूत्रिणो द्वितीयभेदस्य भेदावित्यर्थः । ताभ्यामिति हेत्वर्थे तृतीया । द्वितीयो मध्यमोत्सूत्री द्विधा- द्विप्रकारो भवेद्, प्रागुक्तप्रकाराभ्यां द्विधा भिद्यत इत्यर्थः । इत्यक्षरार्थः । भावार्थस्त्वयं उत्सूत्रम् प्ररूप्य इदमित्थमेव भवतीत्येवं रूपेणोत्सूत्रे स्थिरः - स्थिरस्वभावः अवस्थितकोत्सूत्रीत्यपरपर्यायः