SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आवश्यक-सप्ततिः तत्र कालाग्रहणात्, चतुर्थीपर्युषणापेक्षया प्रतिपदादिनत्रयस्यैवानागतस्य सम्भवात् इति भावः । कथं तत्र स्फुट भणितम इत्युच्यते । 'अप्पणो उवस्सए पाओसिए आवस्सर कए कालं घेत्तु काले सुद्धे भसुद्धे वा पट्टवित्ता कड्ढिजई'। एवं 'चउसु राईसु पज्जोसवणराईए पुण कड ढिए सव्वे साहवो समप्पावणिों का उस्सग्ग करेंति । पज्जोसवणकप्पस्स समप्पावणियं करेमि काउस्सग्गं । जं खंडियं जं विराहियं जं न पडिपूरियं सव्वो दंडओ कड्ढियवो जाप वोसिरामि' त्ति । लोगस्सुजोयगरं चिंतिऊण उस्सारेचा पुणो लोगस्मुज्जोयकर कढित्ता सव्वे साहको निसीयंति । जेण कड्डिमो सो ताहे कालस्स पडिक्कमइ ताहे वरिसाकाल-ठवणा ठविजइति ॥ अथ मूलपर्युषणापेक्षया पूर्वोक्तमपि घटत इति परावकाशमाशङ्कमानाः प्राहु:पंचमिपजोसवणे पंचदसीए वि पक्खपडिकमणे | अह अजकालगाओ परो जुञ्ज ज एयं पि ॥१६॥ व्याख्या-पञ्चम्यां पर्युषणं यत्तस्मिन् क्रियमाणे सति पञ्चदश्यामपि पक्षप्रतिक्रमणे भगवदार्यकालिकात् पस्तो युज्यतेति तत्कालापेक्षया युक्तमासीदेवनिशोथायुक्तमपीति परामिप्रायः ॥१६॥ अथ पञ्चदश्यां पाक्षिकप्रतिक्रमणाभ्युपगमवादेनापि परोक्तमुल्ल. एठयतः समाधानयन्ति एवं पि पज्जुसवणा चउत्थिदिवसंमि तेण विहिय त्ति । पत्ता जहा पमाणं किं नो तह पक्खपडिकमणं ? ॥२०॥ व्याख्या-पञ्चदश्यां तत्परतोऽपि पाक्षिक सिद्धान्तानुक्तत्वादसम्मतमेव परमभ्युपगम्यापि ब्रमहे । एवमपि पञ्चम्यां पर्युषणे अभ्युपगमवादेन पञ्चदश्यां पक्षप्रतिक्रमणे च सति पर्युषणाचतुर्थी
SR No.022251
Book TitleAavashyak Saptati
Original Sutra AuthorN/A
AuthorMunichandrasuri, Maheshwarcharya, Labhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1972
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy