SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ भावश्यकस्य भेदाः 'गुरुविरहम्मि य ठवणा गुरूवएसोव सेवणत्थं च । जिणविरहम्मि जिणबिंब-सेवणामंतणं सहलं ॥१॥ • रण्णो य परोक्खस्स वि जह सेवा मंतदेवयाए वा । तह चेव परोक्खस्स वि गुरुणो सेवा विणयहेउ' ॥७॥ इति ॥ अथ कालावश्यकस्य पूर्वार्द्धन भेदान् उत्तरार्द्धन तु तदाद्यभेदं निरूपयन्ति काले पुण पंचविहं दिवसनिसापक्खिाइमेएण । प्रारयणिपढमपहराउ देसि देसि तत्थ ॥८॥ व्याख्या- काले - कालविषयं पुनरावश्यकं • पचविधंपचप्रकारं भवति । तानेवा:-दिवसनिशापाक्षिकादिभेदेनेति आधाराधेययोरभेदोपचाराद् दिवसेन-दिवसातिचारेण निर्वृत्तं देवसिकमनुष्ठानं, निशया-निशातिचारेण निर्वृत्तं नैशं-रात्रिकम्, भाषत्वादिकणप्रत्ययलोपात् दिवसनिशाशब्दाभ्यामुक्तमिति मन्तव्यम् । एवं पक्षण-पक्षातिचारेण निवृत्त पाक्षिकम् भादिशब्दाचातुर्मासिकसांवत्सरिकपरिग्रह इति । तत्र तेषु फचसु भेदेषु मध्ये भारबनिप्रथमप्रहरान्-निशायाः प्रथमप्रहरमभिव्याप्य दैवसिकं देशितंकथितमावश्यकचूर्णावित्युत्तरगाथापदेन योगः इति ॥८॥ अथ गाथार्द्धन रात्रिकं चूर्णावुत्तत्वेन शेषेण पुनरुभयोरपि व्यवहारानुयायितां दर्शयन्ति उग्घाडपोरिसिं जा राइयमावस्सयस्स चुन्नीए । ववहाराभिप्पाया भणंति पुण जाव पुरिमड्ढे ॥६॥ व्याख्या-उद्घाटपौरुषीं यावद् इति । उद्घाट्यतेऽर्थोऽस्यामित्युद्घाटाऽर्थपौरुषी-द्वितीयः प्रहर इत्यर्थः । न चैवत स्वमनीषिक
SR No.022251
Book TitleAavashyak Saptati
Original Sutra AuthorN/A
AuthorMunichandrasuri, Maheshwarcharya, Labhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1972
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy