________________
प्रस्तावना.
सज्जनगण !
समाद्रियतां सहर्षमुपदी क्रियमाणं तीर्थङ्कराणां च्यवनविमान नगरी जनक - जनन्याद्येकविंशतिपदज्ञापकमेकविंशतिस्थानाभिधानमेतद् यथार्थनामकं प्रकरणरत्नम् । raft प्रान्तभागेऽस्य
इय इक्कवीसठाणा उद्धरीय सिद्धसेणसूरीहि । चउवीसजिणवराणं असेससाहारणा भणिया ।
इत्येतदुल्लेखदर्शनेन श्रीसिद्धसेनसुरयोऽस्य प्रणेतार इति प्रकटमेवावसीयते, तथापीह जिनशासन वत्तिध्वनेकेषु गच्छेषु
१ श्रीसम्मतितर्कादिग्रन्थविधानवेधाः सुप्रसिद्धनामेधयः श्रीमत् सिद्धसेन दिवाकरः ।
२ तवार्थ सूत्रटीकाकर्त्ता दिन्नग णिसन्तानीयसिंह सूरि शिष्यः सिद्धसेनसूरिः ।
३ भट्टिरिसन्तानीययशोभद्रसूरिगच्छ भूषणयशोदेवसूरिशिष्यो धंधुकानगरे सं. ११२३ वर्षे “ साहारण शब्दाङ्कितैकादशसन्धिबन्धुर प्राकृतापभ्रंशपद्यमय विलासवई का नामग्रन्थरत्नसूत्रधारः साधारणेति पर्षनामा सिद्धसेनसूरिः ।
">