SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ (, ३८.) द्विबाहुः चक्रर्युतदक्षिणकरो मुद्गरभृद्वामपाणिश्च ८, श्रीसुविधेरजितों यक्षः श्वेताङ्गः कुर्मवाहनश्चतुर्भुजो मातुलिङ्गाऽक्षमालामालिदक्षिणपाणिद्वयो नकुलकुन्ताऽङ्कितवा मकरद्वयश्च ९, श्रीशीतलस्य ब्रह्मा यक्षत्रयक्षैश्चतुर्मुखः श्वेततनुः पद्मासनासीनश्चतुर्भुजो मातुलिङ्गमुद्गरवरेण्यदक्षिणपाणिद्वयः पाशाऽभयद्भासमानवामकरद्वयश्च मतान्तरे पुनरष्टपाणिर्मातुलिङ्गाऽभयपाशमुद्गरधारिदक्षिणहस्तचतुष्टयो नकुलगदाकमलाक्षसूत्राङ्कुशभृद्वामकरचतुष्कश्च १०, श्रेयांसजिनस्य मनुजो मतान्तरेणेश्वरो यक्षत्रयक्षः श्वेतवर्णो वृषभाश्रयश्चतुर्बाहुर्मातुलिङ्गगदासुन्दरदक्षिणपाणिद्वयो नकुलाऽक्षमालिकाकलितवामकरद्वयश्च ११, श्रीवासुपूज्यस्य सुरकुमरो यक्षः स्वेतङ्गो हंसवाहनश्चतुर्मुजो मातुलिङ्गशराश्रितदक्षिणपाणिद्वयो नकुलधनुर्धरवामभुजद्वयश्च १२, श्रीविमलस्य: षण्मुखो यक्ष: द्वादशाक्षः शिखियानो वक्षस्क् द्वादशमुजः फलचक्रेषुखड्गपाशाऽक्षसूत्रयुतदक्षिणपाणिषट्को नकुलचक्रधनुः फलकाऽङ्कुशाऽभयदविराजितवामकरषट्कश्च १३, अनन्तजितः पातालयक्षस्त्रिमुखः षडम्बकधरस्ताम्रतनुः कान्तिर्मकरवाहनः षड्मुजः पद्मखड्गपाशाङ्कितदक्षिणपाणित्रयो नकुलफलकाऽक्षमालिकाकमनीयवामभुजत्रयश्च १४, श्रीधर्मनाथस्य किन्नराऽभिधानो १ मतान्तरेण- खड्ग २ रत्ना ३ द्वादशलोचनः ४ श्यामाङ्गः
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy