SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ( ३५ ) 3 व्याख्या- ' तिण्णेव ' त्ति, ऋषभप्रभोरायिकाणां लक्षत्रयमेव 3 ३० १, अजितस्य त्रीणि लक्षाणि त्रिंशत्सहस्राणि च २, सम्भवस्य तिखो लक्षाः षट्त्रिंशत्सहस्राः ३, अभिनन्दस्य त्रिंशत्सहस्राधिकाः 38 30 E ५ 30 षट् लक्षाः ४, सुमतेः पञ्च लक्षाणि त्रिंशत्सहस्राणि च ५, ४. २० 9 पद्मप्रभस्य चतस्त्रो लक्षा विंशतिसहस्राणि ६, सुपार्श्वस्य चतस्रो लक्षास्त्रिंशत्सहस्राधिकाः ७, चन्द्रप्रभस्य त्रीणि लक्षाण्यशीतिः सहस्राणि च ८, सुविधिस्त्रामिनो लक्षमेकं विंशतिसहस्राधिकं ९, शीतलजिनस्य षडुत्तरं—साध्वीषट्काऽधिकं लक्षमेकं १०, श्रेयांसस्य लक्षमेकं त्रीणि सहस्राणि च ११, वासुपूज्यस्य लक्षमेकं १२, विमलस्यैकं लक्षमष्टशतानि च १३, अनन्तजितो द्विषष्टिसहस्राणि १४, धर्मजिनस्य द्विषष्टिसहस्राणि चतुःशतानि ११, श्री शान्तिजिनस्यैकषष्टिसहस्राणि षट् शतानि च १६, कुन्थोः षष्टिसहस्राणि 9 દર E ६० षट् शतानि च १७, श्रीअरजिनस्य षष्टिसहस्राणि १८, श्रीमल्लि ५५ ५० स्वामिनः पञ्चपञ्चाशत्सहस्राणि १९, मुनिसुव्रतस्य पञ्चाशत्सहस्राणि ४० २०, नमेरेकचत्वारिंशत्सहस्राणि २१, अरिष्टनेमिनश्चत्वारिंशत्सह ४१
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy