SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ( २८ ) थेंन- एकोपवासेन, शेषाणामजितजिनप्रभृतीनामेकोनविंशतेस्तीर्षकृतां तु षष्ठभक्तेन द्वाभ्यामुपवासाभ्यामितिगाथार्थः ॥ ४३ ॥ अथ तीर्थकृतां चैत्यवृक्षनामान्याह— नगोह १ सचवणे २ साले ३ पियए : पिंयंगु ५ छत्ता ६ । सिरिसे ७ य नागरुक्खे ८ मल्ली ९ य पिरंगुरुक्खे १० य तिंदुग ११ पाडल १२ जंबू १३ आसत्ये १४ खलु तब दहिवण्णे १५ । नंदीरुक्खे १६ तिलए १७ चंपrora १८ असोए १९. य ॥ ४५ ॥ चंपग २० बउले २१ य तहा वेडसरुक्खे २२ तद्देव धवरुक्खे २३ ॥ ४४ ॥ . साले २४ चडवीसइ मे चेइयरुक्खा जिणवराणं ॥ ४६ ॥ १ क्षये जिना घातिचतुष्टयस्य सत्केवलज्ञानमवाप्नुवन्ति । अधस्तरोर्यस्य स चैत्यवृक्षनाम्ना प्रसिद्धो जिनशासनेऽत्र ॥
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy