SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ((२६) सिस १ बंभदत्ते २ सुरिंददत्ते २ य इंददते ४ य । परमे ५ सोमदेवे ६ महिद ७ तह सोमदते ८ य पुस ९ पुणे १० पुण नंद ११ सुनंदे १२ जए १३ य विजए १४ य । तो य धम्मसीहे १५ सुमित १६ तह वग्घसीहे १७ य अवराइय १८ विस्ससेणे १९ वीसइमे होइ बंभदत्ते २० य । ॥ ३९ ॥ दिने २१ वरदिन २२ पुण ॥ ४० ॥ धने २३ बहुले २४ बोध ॥ ४१ ॥ . व्याख्या- 'सिज्जस' इत्यादि, तत्र ऋषभस्य पारणाकारकः श्रेयांसकुमारः १, एवं क्रमेणाऽजितादिजिनानां - ब्रह्मदत्तः २, सुरेन्द्रदत्तः ३, इन्द्रदत्तः ४, पद्मः ९, सोमदेवः ६, महेन्द्रः ७, सोमदत्तः ८, पुष्यः ९, पुनर्वसू १०, पुनः नन्दः ११, सुनन्दः १२, जयः १३, विजयः १४, ततो धर्मसिंहः १५,
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy