SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (११) इदानीं ' रासि ' त्ति षष्ठस्यानव्या चिरव्यासयाऽऽह धणुगो १ विसो २ दु३ । ४ मिहुणो सीहो ५ कन्ना ६ तुला ७ अली ८ चेव । दो धणु ९ । १० मयरो ११ कुंभो १२ दो मीणा १२।१४ कक्कडो १५ मेसो १६ ॥ १५ ॥ विस १७ मीण १८ मेस १९ मयरो २० मेसो २१ कन्ना २२ पुणो तुला २३ कन्ना २४ । उसभाईण जिणाणं एयाओ हुंति रासीओ ॥ १६ ॥ ! व्याख्या - धणुगो' इत्यादि, ऋषभादीनां जिनानामिमे वक्ष्यमाणा राशयो ज्ञेया स्तथाहि भगवत ऋषभस्वामिनो राशिर्धनुः १, अजितस्य वृषः २, द्वयोः सम्भवाऽभिनन्दनयोर्मिथुनम् ३ | ४ | सुमतेः सिंहः ५, पद्मप्रभस्य कन्या ६, सुपाश्वस्य तुला ७, चन्द्रप्रभस्य वृश्चिकः ८, ततो द्वयोः सुविविशीतलजिनयोधनुः ९।१०, श्रेयांसस्य मकरः ११, वासुपूज्यस्य कुम्भः १२, द्वयोर्विमला - नन्तजितोर्मीनराशिः १३।१४ | धर्मजिनस्य कर्क: १५, शान्तेर्मेषः १६, कुन्थुजिनस्य वृषः १७, अरजिनस्य मीनः १८, मल्लिवामिनो मेषः १९, मुनिसुव्रतस्य मकरः २०, नमिजिनस्य मेषः
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy