SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सांप्रतं 'यथोद्देशं निर्देश' इति न्यायात् 'चवणविमाण' ति प्रथमं स्थानमाहसबट्ट १ विजय २ उवरिम हिडिमगेविज्ज ३ दो जयंत ४ । ५ तु। उवरिमउवरिमगेविज ६ मज्झिमोवरिमगेविजे ७ ॥३॥ तह वेजयन्त ८ आगय ९ पाणयकप्पं १० च अच्चुयं ११ चेव । पाणय १२ सहसारं १३ पा- ' णयं च १४ विजयं १५ च सबढे १६ ॥४॥ दो सबह १७ । १८ जयंतं १९ अवराइय २० पाणयं २१ तहा कप्पं । अवराइय २२ दो.पाणय २३ । २४ -- पुत्वविराणा जिणिदाणं ॥५॥ व्याख्या-'सब इत्यादि, तत्र भगवत आदितीर्थकरस्य सर्वार्थसिद्धिः च्यवनविमानम् १, अजितस्य विजयः-प्रथममनुत्तरविमानम् २, संभवनाथस्योपरितनग्रेवेयकत्रिकस्याऽधस्तनं प्रथमम् ३..
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy