SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सव्वेसु पणिदितिरिय विगल-पर्णिदि-तसकšय-मण-वयसुं । बायरसमत्त-भू-दग पत्तेअवणेसु विक्कियदुजोगेसुं ॥४॥ थी - पुरिस - विभंग - यण सुहलेसतिगेसु तह य सण्णम्मि । पयर असंखंसडिअ सेंढिगयपरसतुल्लाऽत्थि ॥५ ॥ 'सेसणिरये' त्यादि, शेषेषु द्वितीयादिपृथिवीभेदभिन्नेषु षट्षु निरयेषु तृतीयादिषु सनत्कुमार- माहेन्द्र - ब्रह्म-लान्तक - शुक्र- सहस्राराख्येषु षट्षु कल्पेषु, 'नर' त्ति मनुष्यगत्योघे, अपर्याप्तमनुष्ये चेत्येवं चतुर्दशमार्गणास्थानेषु प्रत्येकं 'सेढिअसंखंसो' त्ति सप्तरज्ज्वायताया एकप्रादेशिक्याः श्रेणे: 'असंख्यांश: ' - असंख्य भागगताकाशप्रदेशैः परिमिता जीवाः सन्तीत्यर्थः । 'सुरवंतरे 'त्यादि, देवगत्योघे, व्यन्तरसुर - ज्योतिष्कसुरयोः, सर्वेष्वोघ-पर्याप्ताऽपर्याप्तातिरश्चीभेदभिन्नेषु पञ्चेन्द्रियतिर्यग्भेदेषु सर्वेष्वोघ-पर्याप्ता-ऽपर्याप्तभेदभिन्नेषु 'विकल' त्ति द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियास्तेषामेकैकस्य त्रिषु त्रिषु भेदेषु, तथैव सर्वेषु त्रिसंख्याकेषु पञ्चेन्द्रियजातिभेदेषु सर्वेषु त्रिसंख्याकेषु त्रसकायभेदेषु सर्वेष्वोधोत्तरभेदभिन्नेषु पञ्चसु मनोयोगभेदेषु तथैव पञ्चसु वचोयोगभेदेषु, तथा 'बायरसमत्ते' त्यादि तत्र समाप्तशब्दः पर्याप्तवाची, ततो बादरपर्याप्तपृथिवीकायाऽप्काययोः, बादरपर्याप्तप्रत्येकवनस्पतिकाये, वैक्रियतन्मिश्रयोगलक्षणयोर्द्वयोर्योगयोः, स्त्रीवेद-पुरुषवेद-विभङ्गज्ञानेषु, १७
SR No.022249
Book TitleDravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Original Sutra AuthorN/A
AuthorJagacchandrasuri
PublisherDivyadarshan Trust
Publication Year2010
Total Pages104
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy