SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यासप्रवरश्रीयशोभद्रविजयजीगणिवरशिष्यपन्यासश्रीशुभङ्करविजयगणिविरचितायां भद्रङ्करोदयाख्यायां व्याख्यायां मौनाऽष्टकं नाम त्रयोदशमष्टकम् ॥ १३ ॥ ॥ अथ विद्याऽष्टकम् ॥ यदुकं " क्रिया सर्वाऽपि चिन्मयी" । तत्र क्रियायाश्चिन्मयत्वं नाम विद्याऽपरपर्यायज्ञानपूर्वकत्वमिति का विद्येति शिष्यजिज्ञासायां विद्यां निरूपयन्नाह: नित्यशुच्यात्मताख्यातिरनित्याऽशुच्यनात्मसु । .. अविद्या तत्वधी विद्या योगाचार्यः प्रकीर्तिता ॥१॥ - नित्येति । अनित्याऽशुच्यनात्मसु-अनित्येषु विनश्वरेषु, क्षणिकेष्वित्यर्थः । अशुचिष्वपवित्रेष्वनात्मस्वात्मभिन्नेषु स्वदेहेषु संक्चदनाऽङ्गनादिषु च पौद्गलिकेषु । आत्मभिन्नं हि देहादिकं विनश्वरमिति स्वनुभूतम् , नानाद्वारै मलस्रावितया मलाऽऽविलतया नैकैरुपभोग्यतयोच्छिष्टप्रायतयाऽशुचिपुद्गलसम्पृक्ततया च तदपवित्रं दुरुदर्कतयाऽशुभं च, तेषु तादृशेषु । नित्यशुच्यात्म ताख्यातिः-नित्यं च शुचि चाऽऽस्मा च, तेषां भावो द्वन्द्वान्ते श्रृंयमाणत्वान्नित्यताशुचिताऽऽत्मताऽऽहकारो ममत्वं च, तख्यातिस्तथा प्रसिद्धि बुद्धिर्वा । शरीरादिकं नित्यमिति सुनीति ममेदमित्यहमिति च बुद्धिरित्यर्थः । सा तादृशी-अविद्या-अज्ञानं वा माया वा मोहो वा । यदुक्तम् - " अनित्यधनदेहादी नित्यत्वेन
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy