SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ =0=0=0=0=0=0=0= = श्रीभगवती सूत्रांतर्गत गाथया यावत्कथिक सामायिकसंयतः उक्तः, इत्वरसामायिकसंयतस्तु स्वयं वाच्यः ॥ १ ॥ 'छेत्तूण' गाहा, कण्ठ्या, नवरं 'छेदोवट्ठावणे' त्ति छेदेन पूर्वपर्यायच्छेदेन उपस्थापनं व्रतेषु यत्र तच्छेदोपस्थानं तद्योगाच्छेदोपस्थापनः, अनया च गाथया सातिचार इतरश्च द्वितीयसंयत उक्तः ॥ २ ॥ ' परिहरइ' गाहा, परिहरति - निर्विशमानकादि - भेदं तप आसेवते यः साधुः, किं कुर्वन् : इत्याह -- विशुद्धमेव 'पञ्चयामं' अनुत्तरं धर्मं त्रिविधेन स्पृशन्, परिहारिकसंयतः स खल्विति, पञ्चयाममित्यनेन च प्रथमचरमतीर्थ - योरेव तत्सत्तामाह || ३ || 'लोभाणु' गाहा, 'लोभाणून' लोभलक्षणकषायसूक्ष्मकिट्टिका वेदयन् यो वर्त्तत इति, शेषं कण्ठ्यम् ॥ ४ ॥ 'उवसंते' गाहा, अयमर्थः – उपशान्ते मोहनीये कर्म्मणि क्षीणे वा यमस्थो जिनो वा वर्त्तते स यथाख्यातसंयतः खल्विति || ५ || १॥ वेदद्वारे सामाइयसंजए णं भंते! किं सवेदए होज्जा अवेदए होज्जा ?, गोयमा ! सवेदए वा होज्जा अवेदए वा होज्जा, जइ सवेदए एवं जहा कसायकुसीले तहेव निरवसेसं, एवं छेदोवट्ठावणियसंजएवि, परिहारविसुद्धियसंजओ जहा पुलाओ, सुहुमसंपरायसंजओ अहक्खायसंजओ य जहा नियंठो २ | *0=0=0=[=0=0[ 8 ]p=0=0=0=0=0
SR No.022245
Book TitlePanch Sanyat Prakaranam
Original Sutra AuthorN/A
AuthorKunvarji Anandji
PublisherKunvarji Anandji
Publication Year1937
Total Pages86
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy