SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आराहणापणगं (१) (सु. ५ भगवंवद्धमाणसामिवयणेण मणिरहमुणिणो संलेहणापडिवत्ती) साहियं च भगवया सव्वण्णुणा मणिरहकुमारसाहुणो हा तुझ थोवं आउयं ति जाणिऊण जहासुहं संलेहणाकम्मं पडिवज्जिऊण उत्तिमठाणाराहणं (? काउं) ति । तओ मणिरहकुमारेण वि 'इच्छं' ति अणुमण्णमाणेण समाढत्ता चउखंधा आराहणा काउं । कयसंलेहणाकम्मो दिण्णालोयणवित्थरो णिसण्णो तक्कालप्पाओग्गे फासुयसंथार ||५|| तत्थ भणिउं समाढत्तो, अवि य - (गा. ६-४१. मणिरहमुणिकया चउक्खंधा आराहणा) पणमामि तित्थनाहं तित्थे तित्थाहिवं च उसभजिणं । अवसेसे तित्थयरे वीरजिणिदं च नमिऊणं ||६|| णमिऊण गणहरिंदे आयरिए धम्मदायए सिरसा । णमिऊण सव्वसाहू चउव्विहाराहणं वोच्छं ||७|| णाणे १ दंसण २ चरणे ३ वीरिय ४ आराहणा चउत्थी उ । णाणे अट्ठवियप्पा, तं चिय वोच्छामि ता निउणं ॥८॥
SR No.022244
Book TitleAarahana Panagam
Original Sutra AuthorN/A
AuthorHemsagarsuri, Hemlatashreeji, Ikshitagnashreeji
PublisherShrutgyan Prasarak Sabh
Publication Year1995
Total Pages146
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy