SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १०२ . शत्रुजयस्तोत्रम् अष्टोत्तरे च किल वर्षशते व्यतीते, . श्री विक्रमादथ बहुद्रविणव्ययेन। . यत्र न्यवीविशत जावडिरादिदेवं, .. श्रीमानसौ विजयतां गिरिपुण्डरीकः ||८|| मम्माणनाम-मणि-शैल-तटीसमुत्थ - . ज्योतिरसाऽऽख्यवररत्नमयश्च यत्र । दृष्टोऽप्यपूर्व इव भाति युगादिदेवः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ||९|| यत्रार्चिते भगवतीह करौ कृतार्थी, वाणी स्तुते च सफला प्रणते च भालम् । द्रष्टव्यदर्शनफले नयने च दृष्टे, श्रीमानसौ विजयतां गिरिपुण्डरीकः ||१०|| यत्रादिमो भगवतः किल दक्षिणाने, वामे च जावडिनिवेशितमूर्तिरन्यः । श्री पुण्डरीकयुगलं भवभीतिभेदि, .. श्रीमानसौ विजयतां गिरिपुण्डरीकः ||११||
SR No.022244
Book TitleAarahana Panagam
Original Sutra AuthorN/A
AuthorHemsagarsuri, Hemlatashreeji, Ikshitagnashreeji
PublisherShrutgyan Prasarak Sabh
Publication Year1995
Total Pages146
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy