SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १०० शत्रुजयस्तोत्रम् शृङ्गं च यस्य भविका अधिरूढवन्तः, . प्रासादपङ्क्तिममलामवलोकयन्तः । लोकोत्तरं किमपि सौख्यमहो लभन्ते, श्रीमानसौ विजयतां गिरिपुण्डरीकः ||४|| लक्षत्रयी विरहिता द्रविणस्य कोटी - स्तिस्रो विविच्य किल वाग्भटमन्त्रिराजः | यस्मिन् युगादिजिनमन्दिरमुद्दधार, . श्रीमानसौ विजयतां गिरिपुण्डरीकः ||५|| . कर्पूर-पूरधवला किल यत्र दृष्टा, - मूर्तिः प्रभोर्जिनगृहप्रथमप्रवेशे। • सम्यग्दृशाममृत-पारणमातनोति, श्रीमानसौ विजयतां गिरिपुण्डरीकः ||६|| श्रीमूलनायकजिनः प्रणतः स्तुतो वा, ' सम्पूजितश्च भविकैर्भवकोटिबध्दम् । यत्रोच्छिनत्ति सहसाऽखिलकर्मजालं, श्रीमानसौ विजयतां गिरिपुण्डरीकः ||७||
SR No.022244
Book TitleAarahana Panagam
Original Sutra AuthorN/A
AuthorHemsagarsuri, Hemlatashreeji, Ikshitagnashreeji
PublisherShrutgyan Prasarak Sabh
Publication Year1995
Total Pages146
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy