SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ कालं, तत्र मण्डल उत्पातमाह, दिक्कोणाश्रितेफलं, मयूरचित्रकंच ताजिकसम्मतार्घकाण्डं, रविवारविचारं, सङ्क्रान्तिविचारं, सूर्यस्य पादविचारं, रोहिणीशकटभेदं, मूसलयोगादीनां सफलं, तत्र वृष्टिविचारं, चतुर्विधमेघप्रकारमाह, आषाढदशमी रोहिणीफलं, सूर्यराश्यात्परमङ्गलफलं, रेवत्यादिगतमङ्गलफलं, गर्गमुनिवचनप्रमाणं,वाडवमुनिप्रमाणं, सङ्क्रान्त्या सञ्चरणफलं, भौमवारेदीपोत्सवफलं, ज्येष्ठमावस्याचिह्नानुसारेणफलं, आषाढे सितेप्रतिपद्दिने पुनर्वसुविचारं, वास्तुशुद्धगृहक्रमाह, रव्यसङ्क्रान्त्यानुसारेण द्वारविचारं, योगाआंशकायव्ययादीनां परीक्षणं निर्देशं, श्रीपतिमत्यानुसारेण मासफलविचारं, सूत्रपातार्थे नक्षत्राणि, आयादिपरीक्षणं, आय आनयनं, ध्वजादि नामानुसारेण दिस्थिति, आयस्थानानि, मूलराश्यानयनमाह, गृहनक्षत्र आनयनमाह, व्ययानयन सफलमाह, अंशकानयनमाह, तारानयन सफलमाह, अन्यान्य गणनक्षत्राह नोदितम्, ध्रुवादिषोडशगृहाणां नामानि, प्रस्तारक्रमानुसारेण गृहपरिकल्पनं, गृहे कक्षादीनां निवेशनाह, प्राक्दिशाज्ञानार्थ परामर्श, गृहार्थे हस्तप्रयोग विधि, आय विपर्ययादीनां विचारं, यमांशे वर्जिताह, बहुदोषकरं तुलातालुद्वारवेधमाह, वास्तुमर्मदोषाह, नान द्वारवेधविचार, वृक्षं च ध्वजच्छाया विचारं, वर्जनीयदेवदृष्टिदीनां, गृहश्री वृद्धिक्रम्, भवनवृद्धिहेतुमाह, सत्कार विचारं, त्याज्य प्रातिवेश्मिकतामाह, एषां दूरत्वे नियमः, गृहसमीपे शुभाशुभवृक्षाः, शिष्यावबोधक्रमः, विद्यारम्भार्थ वारविचारं, अक्षरारम्भ मुहूर्त, कलाचार्य-शिक्षकलक्षणं, दुष्टचित्तगुरोर्न, सुशिष्यलक्षणं,अथानाध्यायकालं कथ्यते सुशिष्यलक्षणं, अनध्यायकालं कथ्यते, अध्ययनविधि, धन्यानन्यविद्यार्थीलक्षणं, इत्यमनन्तर अध्ययनयोग्यभाषायां, अध्ययनयोग्यभाषायां ,गणितशास्त्रानुस्मरणं, धर्मशास्त्रवचनप्रशंसाह, ज्योतिषश्शास्त्रस्वरूपमाह, आयुर्वेदविषयाः, वैद्यकशास्त्राङ्गमाह, चित्रकर्माश्वगजादीनां, स्मरकलाज्ञानार्थ वास्त्यायन च नाट्यार्थ भरतागमादीनां शास्त्रं, गुरुमन्त्रग्रहणविधिं, विषविद्याविचारमाह, किमर्थे सर्पदंशकरोति, विषनिवारकप्रशंसाह, वारविचारः, तिथिविचारः, राशिविचारः, नक्षत्र विचारः, दिग्विचारः, दंशविचारः, दूतविचार माह, दूत विचारोपरान्त मर्मविचारः, दष्टविचारः, दंशस्थानविचारः, सर्पजातिविचार:विषस्य मर्यादामाह, प्रकारान्तरमाह, अपरान्तादीनां लक्षणमाह, विषकालं व्याप्तिश्च लक्षणमाह, आग्न्येदीनां विषस्य लक्षणं, पीयूषकलावर्णनमाह, विषनाशोपाय कथ्यते, षड्दर्शन विचारक्रमः, षण्णां दर्शनानां नामान्याह, जैनमतम्, मैमांसकम्, बौद्धमतम्, बौद्धमत- मित्थंमभ्यधायि, साङ्ख्यमतम्, प्रकृत्यात्मसंयोगात्सृष्टिर्जायते अतः सृष्टिक्रममेव, शैवादिभेदेन चतुर्धा भवन्ति, नास्तिकमतम्, इत्यमनन्तर वचनव्यवहार निर्णयं, आत्मशुघा श्रवणानगर्वनिषेधं, कार्यार्थ कथनोक्तिं, कलहनिषेधं, लोक्यानालोक्य प्रक्रमाह, निरीक्षण प्रक्रमाह, नेत्रस्वरूपम्, भूतादिपीडितस्य दृष्टिमाह, चङ्क्रमणक्रमः, गमनावसरे स्वरविचारं, न गन्तव्येकाकिनामाह, विशेषोपदेशक्रम, अविश्वस्तजनाः, xviii :
SR No.022242
Book TitleVivek Vilas
Original Sutra AuthorN/A
AuthorShreekrushna
PublisherAaryavart Sanskruti Samsthan
Publication Year2014
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy