SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ३ 'मरीचिवचनं नोत्सूत्रं, किन्तूत्सूत्रमिथ' इति पूर्वपक्षस्त. त्खण्डनं च। .... 'उत्सूत्रं त्याज्यम्, गुणानुमोदना च कर्तव्या सर्वेषामपि' । .. इत्युपसंहारः। ........... ......... १५३ सूत्रभाषकाणां गुणः। हृदयस्थितस्य भगवतोऽनर्थनिवारकत्वम् । .... .... 'केवलिनो योगात्कदाचिदपि कायवधो न भवति ' इति । कुविकल्पोपदर्शनम् । अस्य कुविकल्पस्य खण्डनम् । .... .... .... १५४ हिंसाया गर्हणीयवाद् भगवतस्तदभावसिद्धिमाशङ्कय तत्खण्डनम्। १५६ 'वीतरागो न किञ्चिद् गर्हणीयं करोति' इति यद् भणितं तदकरणनियमापेक्षं न तु द्रव्यहिंसाभावसापेक्षम् । .... १६२ वीतरागशब्देन क्षीणमोह एव ग्राह्यः न तूपशान्तमोहः। १६३ यदि क्षीणमोहे गर्दा विषयस्य द्रव्याश्रवस्याभावस्तर्हि तत्रार्थतोऽ गर्हणीयभावरूपं पापं स्वीकर्तव्यम् । .... .... द्रव्यास्रवस्य मोहजन्यत्वमेव व्यक्त्या निराकरोति। .... १६४ प्रमत्तस्य आरम्भिकीक्रियाया न जीवघातजन्यत्वं, किन्तु प्रमत्तयोगजन्यखम्। ..... ... .... १६५ प्रमादस्य अष्टौ भेदाः। .... .... .... .... १६५ केवलिनो द्रव्यहिंसायां परापादितरौद्रध्यानप्रसङ्ग परिहारः। १६६ भगवतो द्रव्यपरिग्रहे अपवादस्वीकारे तक मते प्रतिज्ञाहानिः, अशुभयोगप्रसङ्गश्च । ... १६८ आनुषङ्गिक हिंसया जिनस्य दोष भणतस्तव मते साधूनामपि आभोगाद् नद्युत्तारादेरनुपपत्तिः । ... नद्युत्तारादौ जलजीवानामनाभोगं वदतो निर्विचारत्वम् ।। जलजीवानामनाभोगस्वीकारे दूषणम् । विशेषावश्यके जीवरक्षाविषयकप्रयत्नेनैव स्वान्त शुद्धरहिंसाया उपपादनम् । -- .... १९० ... "
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy