SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ................... ..........३५ .......३६ .......३८ ३८ ४० ४१ ......४२ विषय पृष्ठ नं. स्याद्वादे नैयायिकवैशेषिकयोः संवादः-......... गुरुरपि स्याद्वादं सन्मानयति- ................. भट्टो वा मुरारिरपि स्याद्वादे संमतिं ददाति-........... ब्रह्मवेदान्तिनोऽनेकान्तेऽनुमतिः ३६ सर्वदर्शनशास्त्रव्यापकं स्याद्वादं वेदा न निराकुर्यु:- ............................... अथ लोकायतिकानां व्यवहारदुर्नयावलम्बिना सकलतान्त्रिकबाह्यानां किं सम्मत्याउसम्मत्या वेति तेषामवगणनामेवाऽऽविष्कुर्वते-.. तापशुद्धाशुद्धशास्त्रयोर्निरूपणम्-....... .................. नित्यैकान्तमतस्य निराकरणम्-.. सांख्यमते नित्यनिर्लेपात्मव्यवस्थायां का बुद्धिः ?-.......... अनित्यैकान्तपक्षे हिंसादिकमयुक्तम्-........ क्षणानामनन्तरत्वं हिंसाहेतुः कथं न ?-.............. हिंसादिनियामकः संक्लेशनामको विशेषोऽस्त्येव कथं न ?-... .......... भेदकानन्तर्येण समग्रा क्रियाभिदा भिधतेअनेकान्तशास्त्रं सर्वान्यशास्त्राद्विशिष्यते-.... सर्वनयेषु स्वपुत्रतुल्याऽन्यूनाधिकबुद्धिर्भवति-.... स्याद्वादस्य नयाः स्ववस्त्वंशाः स्वतन्त्रा एव.......... महेन्द्रजालवद् दुर्नयार्थे माध्यस्थ्यं सताम्- ......... अज्ञानान्ध एव स्याद्वादं दूषयेन तु पण्डितः-..... ज्ञानं विभजते आद्यं श्रुतज्ञानम्-.. द्वितीयचिन्तामयज्ञानस्य विवरणम्-.............. तृतीयभावनामयज्ञानस्य विवरणम्-........... प्रथमे ज्ञाने स्वल्पदर्शनविषयकग्रहः-.......... अन्तिमे भावनाज्ञाने सर्वत्रैव हितावृत्तिः-......... स्याद्वादालम्बनेन सर्वदर्शनसमानतां पश्यति यः स शास्त्रज्ञः-............. माध्यस्थ्यमेव शास्त्रार्थरूपधर्मवादः-............... ........... ४२ ..................... ४३ .४३ ४४ ४५ ४६ ४७ .......४८ ४८ ... .........५१
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy