SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अभवियमहिलाणं पुण, एयाओ न हुंति भणियलद्धीओ। महुखीरासवलद्धी, वि नेव सेसाउ अविरुद्धा ॥२७॥' (प्रवचनसारोद्धारः १५०५-१५०८) तथाऽष्टविधप्रभावकता प्रावचनिकादिभिर्गुणैः। यदाह – 'पावयणी १ धम्मकही २, वाई ३ नेमित्तिओ ४ तवस्सी य ५। विजा ६ सिद्धो ७ अ कई ८, अट्टेव पभावगा भणिया॥१॥ कालुच्चियसुत्तधरो, पावयणी तित्थवाहगो सूरी। पडिबोहियभव्वजणो, धम्मकही कहणलद्धिल्लो॥२॥ वाई पमाणकुसलो, रायदुवारेऽवि लद्धमाहप्पो। नेमित्तिओ निमित्तं, कजंमि पउंजए निउणं ॥३॥ जिणमयमुब्भासंतो, विगिट्ठखवणेहिँ भुंजइ तवस्सी। सिद्धबहुविजमंतो, विज्जावंतो य उचियण्णू॥४॥ संघाइकजसाहग-चुण्णंजणजोगसिद्धओ सिद्धो। . भूयत्थसत्थगंथी, जिणसासणजाणओ सुकवी॥५॥' (सम्यक्त्वसप्ततिः ३२-३६) 'अज(ज)रक्ख १ नंदिसेणो २, सिरिगुत्तविणेय ३ भद्दबाहु य ४। खवग ५ जखवड ६ समिया ७, दिवायरो ८ वाइयाहरणा॥६॥ अमीषां चरित्राणि कथानकेभ्योऽवसेयानि। इति गाथार्थः॥३०॥ अथ त्रिंशत्तमी षट्त्रिंशिकामाह - एगूणतीसभेए, पावसुए दूरओ विवजंतो। सगविहसोहिगुणण्णू, छत्तीसगुणो गुरू जयउ॥३१॥ व्याख्या - सुगमैव। नवरं एकोनत्रिंशत् पापश्रुतभेदा अष्टनिमित्ताङ्गाद्याः। यदाह - १. ब-पुस्तके-“वा इहाहरणा" इत्यपि। २. ड-पुस्तके-“अमीषां चरित्राणि दर्शनसप्ततिकाटीकातो ज्ञेयानि" इत्यपि पाठः॥ अष्टविधप्रभावकता ...२२९...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy