SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ तदध्यात्मवचनमिति। तथा सप्तदशधा संयमः पृथिव्यादियत्नलक्षणः। यदाह - 'पुढविदगअगणिमारुअ-वणस्सइबितिचउपणिंदिअजीवे। पेहुप्पेहपमजण-परिठवणमणोवए काए॥१॥' (चरणकरणमूलोत्तरगुणप्रकरणम् ६) 'परिठवणत्ति' परिष्ठापनासंयमः। शेषाणि पदानि प्रतीतानि। विराधनात्रिकं ज्ञानादिविराधनालक्षणम्। यद्यतिप्रतिक्रमणसूत्रम् – 'पडिक्कमामि तिहिं विराहणाहिं, नाणविराहणाए दंसणविराहणाए चरित्तविराहणाए।' इति गाथार्थः॥२१॥ अथैकविंशतितमी षट्विंशिकामाह - नरदिक्खदोस अट्ठा-रसेव अट्ठार पावठाणाई। दूरेण परिहरंतो, छत्तीसगुणो गुरू जयउ॥२२॥ व्याख्या - कण्ठ्या। नवरं अष्टादश नरदीक्षादोषाः शिशुत्ववृद्धत्वादयः। यदाह 'बाले१ वुड्डेर नपुंसे३ य, कीवे४ जडे५ य वाहिए ६। तेणे७ रायावगारीट य, उम्मत्ते९ य अदंसणे१०॥१॥ दासे११ दुढे१२ य मूढे१३ य, अणत्ते१४ जुंगिए १५ इय। उवट्टिए १६ य भइए १७, सेहनिप्फेडिया १८ इय॥२॥' (पुष्पमाला १२४, १२५) तत्र सप्ताष्टौ वर्षाणि यावद्वालोऽभिधीयते १। सप्ततिवर्षेभ्य ऊर्वं वृद्धः २। नपुंसकस्तृतीयवेदीयः ३। स्त्रीभोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसोढुं न शक्नोति स क्लीबः ४। जडस्त्रिविधः, भाषया १ शरीरेण २ करणेन ३ च। भाषाजडः पुनरपि त्रिधा-जलमूकः १, मन्मनमूकः २, एलमूकः ३। तत्र जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः १। यस्य तु ब्रुवतः खञ्च्यमानमिव १. व्यापारः। २. उपेक्षा॥ ...२१४... सप्तदशधा संयमः, अष्टादश नरदीक्षादोषाः
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy