SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ महुमंसाईचाया, कायव्वा विगइपमुहपरिसंखा। जहसत्ति-ऽणत्थदंडो, वजेयव्वो अइपयंडो॥५॥ समभावो सामइयं, खणिएणं तं सयावि कायव्वं । देसावगासियं पुण, सगलवयाणंपि संखिवणं॥६॥ देसे सव्वे य दुहा, ससत्तिपोसहवयं विहेयव्वं । साहूण सुद्धदाणं, भत्तीए संविभागवयं॥७॥ एवं दुवालसविहं, गिहिधम्मं पाणिणो विहियविहिणो। कमसो विसोहिउं क-म्मकयवरं जंति परमपयं॥८॥' त्रयोदशक्रियास्थानानि अर्थानादीनि। यदाह - 'अट्ठा १ ऽणट्ठा २ हिंसा ३-ऽकम्हा ४ दिट्टि ५ य मोस ६ दिन्ने ७ य। अज्झत्थ ८ माण ९ मित्ते १०, माया ११ लोहे १२ रिआवहिआ १३॥१॥' (प्रवचनसारोद्धारः ८१८) तत्रार्थक्रिया अर्थदण्डरूपा १। तद्विपरीताऽनर्थक्रिया २ हिंसाक्रिया प्राणिवधलक्षणा ३। सहसाकारेण आकस्मिकीक्रिया ४। दृष्टिभ्रमाद् दृष्टिकीक्रिया ५। अलीकरूपा मृषाक्रिया ६। अदत्तक्रिया स्तेयलक्षणा ७। अध्यात्मक्रिया चित्तकलमलकरूपा ८। मानक्रिया अहङ्कतिरूपा ९। अमित्रक्रिया द्वेषलक्षणा १०। मायाक्रिया चित्तकौटिल्यप्रधाना ११। लोभक्रिया गृद्धिरूपा १२। ईर्यापथिकीक्रिया केवलिनामेकसामयिकरूपा १३। इति गाथार्थः॥१५॥ अथ पञ्चदशी षट्त्रिंशिकामाह - बारसउवओगविऊ, दसविहपच्छित्तदाणनिउणमई। चउदसउवगरणधरो, छत्तीसगुणो गुरू जयउ॥१६॥ व्याख्या - सुबोधैव। नवरं उपयोगद्वादशकं ज्ञानपञ्चकाऽज्ञानत्रिकदर्शनचतुष्कलक्षणम्। यदाह - १० १४ १. ईदृशो हि बन्धस्तेषाम्। त्रयोदश क्रियास्थानानि ...२०३...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy