SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ जं पुरिसो महिलत्तं, अहिलसइ तमिह इत्थियनियाणं। तं पुण पुरिसनियाणं, जं थी पुरिसत्तणं महइ॥४॥ वेमाणियाइसुरवर-रिद्धिकए जं सुरत्तणं जीवो। पत्थइ तवेण तं पुण, देवनियाणं वियाणाहि॥५॥ जे कामेसु अतित्ता, बहुजुयले अत्तणो विउव्वंति। देवा तेसि कए जं, नियाणमेयं अवीयारं॥६॥ बोहिनिमित्तं सावय-कुलाहिलासो सुहो परं तहवि। कयसुकयविक्कएणं, नियाणमेयं भवनिमित्तं॥७॥ एवं चरणत्थी जं, दरिद्दपुत्तत्तणं समहिलसइ। तं नवमनियाणं पि हु, असुहनियाणं मुणेयव्वं॥८॥' एतैर्निदानै रहितः। 'नवनियाणरहिओ' इति प्राप्ते प्राकृतत्वाच्छन्दोभङ्गनिरासार्थं व्यत्ययेनोपन्यासः। तथा नवकल्पलक्षणं, तच्च सुप्रतीतमेव। उद्यतविहारित्वं हि सद्गुरुलक्षणम्। यतः - 'समणाणं सउणाणं, भमरकुलाणं च गोकुलाणं च। अनियाओ वसहीओ, सारइयाणं च मेहाणं॥१॥' (ओघनियुक्ति: १७३) 'दसणसोही थिरकर-णभावणा अइयसत्थकुसलत्तं। जणवयपरिच्छणावि य, अणिययवासे गुणा हुंति॥२॥' (आराधनापताका १००) नित्यवासे तु दोषः। यदाह - 'पडिबंधो लहुअत्तं, अजणुवयारो अदेसविन्नाणं। नाणाईण अवुड्डी, दोसा अविहारपक्खंमि॥१॥' (पुष्पमाला २०६) इत्येवं षट्त्रिंशद्गुणो गुरुर्जयतु। इति गाथार्थः॥९॥ अथ नवम्याः षट्त्रिंशिकायाः सूत्रगाथामाह - १. ब-ड-पुस्तके 'तेण' इत्यपि॥ २. ब-पुस्तके 'अइपसत्थ' इत्यपि॥ नवकल्पविहारः ...१९३...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy